Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 kintu lochane.aprasanne tava kR^itsnaM vapuH tamisrayuktaM bhaviShyati| ataeva yA dIptistvayi vidyate, sA yadi tamisrayuktA bhavati, tarhi tat tamisraM kiyan mahat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु लोचनेऽप्रसन्ने तव कृत्स्नं वपुः तमिस्रयुक्तं भविष्यति। अतएव या दीप्तिस्त्वयि विद्यते, सा यदि तमिस्रयुक्ता भवति, तर्हि तत् तमिस्रं कियन् महत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু লোচনেঽপ্ৰসন্নে তৱ কৃৎস্নং ৱপুঃ তমিস্ৰযুক্তং ভৱিষ্যতি| অতএৱ যা দীপ্তিস্ত্ৱযি ৱিদ্যতে, সা যদি তমিস্ৰযুক্তা ভৱতি, তৰ্হি তৎ তমিস্ৰং কিযন্ মহৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু লোচনেঽপ্রসন্নে তৱ কৃৎস্নং ৱপুঃ তমিস্রযুক্তং ভৱিষ্যতি| অতএৱ যা দীপ্তিস্ত্ৱযি ৱিদ্যতে, সা যদি তমিস্রযুক্তা ভৱতি, তর্হি তৎ তমিস্রং কিযন্ মহৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု လောစနေ'ပြသန္နေ တဝ ကၖတ္သ္နံ ဝပုး တမိသြယုက္တံ ဘဝိၐျတိ၊ အတဧဝ ယာ ဒီပ္တိသ္တွယိ ဝိဒျတေ, သာ ယဒိ တမိသြယုက္တာ ဘဝတိ, တရှိ တတ် တမိသြံ ကိယန် မဟတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu lOcanE'prasannE tava kRtsnaM vapuH tamisrayuktaM bhaviSyati| ataEva yA dIptistvayi vidyatE, sA yadi tamisrayuktA bhavati, tarhi tat tamisraM kiyan mahat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:23
22 अन्तरसन्दर्भाः  

svechChayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtR^itvAt tvayA kim IrShyAdR^iShTiH kriyate?


lochanaM dehasya pradIpakaM, tasmAt yadi tava lochanaM prasannaM bhavati, tarhi tava kR^itsnaM vapu rdIptiyuktaM bhaviShyati|


naravadhashchauryyaM lobho duShTatA prava nchanA kAmukatA kudR^iShTirIshvaranindA garvvastama ityAdIni nirgachChanti|


dehasya pradIpashchakShustasmAdeva chakShu ryadi prasannaM bhavati tarhi tava sarvvasharIraM dIptimad bhaviShyati kintu chakShu ryadi malImasaM tiShThati tarhi sarvvasharIraM sAndhakAraM sthAsyati|


tataH sa vyAjahAra, IshvarIyarAjyasya guhyAni j nAtuM yuShmabhyamadhikAro dIyate kintvanye yathA dR^iShTvApi na pashyanti shrutvApi ma budhyante cha tadarthaM teShAM purastAt tAH sarvvAH kathA dR^iShTAntena kathyante|


prANI manuShya IshvarIyAtmanaH shikShAM na gR^ihlAti yata AtmikavichAreNa sA vichAryyeti hetoH sa tAM pralApamiva manyate boddhu ncha na shaknoti|


yataste svamanomAyAm AcharantyAntarikAj nAnAt mAnasikakAThinyAchcha timirAvR^itabuddhaya IshvarIyajIvanasya bagIrbhUtAshcha bhavanti,


pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIpteH santAnA iva samAcharata|


kintu svabhrAtaraM yo dveShTi sa timire varttate timire charati cha timireNa cha tasya nayane .andhIkriyete tasmAt kka yAmIti sa j nAtuM na shaknoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्