Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 vayaM yathA nijAparAdhinaH kShamAmahe, tathaivAsmAkam aparAdhAn kShamasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 वयं यथा निजापराधिनः क्षमामहे, तथैवास्माकम् अपराधान् क्षमस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৱযং যথা নিজাপৰাধিনঃ ক্ষমামহে, তথৈৱাস্মাকম্ অপৰাধান্ ক্ষমস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৱযং যথা নিজাপরাধিনঃ ক্ষমামহে, তথৈৱাস্মাকম্ অপরাধান্ ক্ষমস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဝယံ ယထာ နိဇာပရာဓိနး က္ၐမာမဟေ, တထဲဝါသ္မာကမ် အပရာဓာန် က္ၐမသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 vayaM yathA nijAparAdhinaH kSamAmahE, tathaivAsmAkam aparAdhAn kSamasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:12
25 अन्तरसन्दर्भाः  

yasmAdanekeShAM pApamarShaNAya pAtitaM yanmannUtnaniyamarUpashoNitaM tadetat|


tataH katipayA janA ekaM pakShAghAtinaM svaTTopari shAyayitvA tatsamIpam Anayan; tato yIshusteShAM pratItiM vij nAya taM pakShAghAtinaM jagAda, he putra, susthiro bhava, tava kaluShasya marShaNaM jAtam|


apara ncha yuShmAsu prArthayituM samutthiteShu yadi kopi yuShmAkam aparAdhI tiShThati, tarhi taM kShamadhvaM, tathA kR^ite yuShmAkaM svargasthaH pitApi yuShmAkamAgAMmi kShamiShyate|


yathA vayaM sarvvAn aparAdhinaH kShamAmahe tathA tvamapi pApAnyasmAkaM kShamasva| asmAn parIkShAM mAnaya kintu pApAtmano rakSha|


apara ncha shIlohanAmna uchchagR^ihasya patanAd ye.aShTAdashajanA mR^itAste yirUshAlami nivAsisarvvalokebhyo.adhikAparAdhinaH kiM yUyamityaM bodhadhve?


apara ncha parAn doShiNo mA kuruta tasmAd yUyaM doShIkR^itA na bhaviShyatha; adaNDyAn mA daNDayata tasmAd yUyamapi daNDaM na prApsyatha; pareShAM doShAn kShamadhvaM tasmAd yuShmAkamapi doShAH kShamiShyante|


ato he bhrAtaraH, anena janena pApamochanaM bhavatIti yuShmAn prati prachAritam Aste|


vayaM tasya shoNitena muktim arthataH pApakShamAM labdhavantaH|


yUyaM parasparaM hitaiShiNaH komalAntaHkaraNAshcha bhavata| aparam IshvaraH khrIShTena yadvad yuShmAkaM doShAn kShamitavAn tadvad yUyamapi parasparaM kShamadhvaM|


yUyam ekaikasyAcharaNaM sahadhvaM yena cha yasya kimapyaparAdhyate tasya taM doShaM sa kShamatAM, khrIShTo yuShmAkaM doShAn yadvad kShamitavAn yUyamapi tadvat kurudhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्