Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 6:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 tava rAjatvaM bhavatu; tavechChA svarge yathA tathaiva medinyAmapi saphalA bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তৱ ৰাজৎৱং ভৱতু; তৱেচ্ছা স্ৱৰ্গে যথা তথৈৱ মেদিন্যামপি সফলা ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তৱ রাজৎৱং ভৱতু; তৱেচ্ছা স্ৱর্গে যথা তথৈৱ মেদিন্যামপি সফলা ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဝ ရာဇတွံ ဘဝတု; တဝေစ္ဆာ သွရ္ဂေ ယထာ တထဲဝ မေဒိနျာမပိ သဖလာ ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tava rAjatvaM bhavatu; tavEcchA svargE yathA tathaiva mEdinyAmapi saphalA bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:10
44 अन्तरसन्दर्भाः  

yaH kashchit mama svargasthasya pituriShTaM karmma kurute, saeva mama bhrAtA bhaginI jananI cha|


ahaM yuShmAn tathyaM vachmi, sarAjyaM manujasutam AgataM na pashyanto mR^ityuM na svAdiShyanti, etAdR^ishAH katipayajanA atrApi daNDAyamAnAH santi|


sa dvitIyavAraM prArthayA nchakre, he mattAta, na pIte yadi kaMsamidaM matto dUraM yAtuM na shaknoti, tarhi tvadichChAvad bhavatu|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


anantaraM yIshuH susaMvAdaM prachArayan etAM kathAM kathayitum Arebhe, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|


ye janA mAM prabhuM vadanti, te sarvve svargarAjyaM pravekShyanti tanna, kintu yo mAnavo mama svargasthasya pituriShTaM karmma karoti sa eva pravekShyati|


tathAsmAkamaM pUrvvapuruShasya dAyUdo yadrAjyaM parameshvaranAmnAyAti tadapi dhanyaM, sarvvasmAduchChrAye svarge Ishvarasya jayo bhavet|


yaH kashchid IshvarasyeShTAM kriyAM karoti sa eva mama bhrAtA bhaginI mAtA cha|


atha sa yirUshAlamaH samIpa upAtiShThad IshvararAjatvasyAnuShThAnaM tadaiva bhaviShyatIti lokairanvabhUyata, tasmAt sa shrotR^ibhyaH punardR^iShTAntakathAm utthApya kathayAmAsa|


yo rAjA prabho rnAmnAyAti sa dhanyaH svarge kushalaM sarvvochche jayadhvani rbhavatu, kathAmetAM kathayitvA sAnandam uchairIshvaraM dhanyaM vaktumArebhe|


he pita ryadi bhavAn sammanyate tarhi kaMsamenaM mamAntikAd dUraya kintu madichChAnurUpaM na tvadichChAnurUpaM bhavatu|


yIshuravochat matprerakasyAbhimatAnurUpakaraNaM tasyaiva karmmasiddhikAraNa ncha mama bhakShyaM|


yaH kashchin mAnavasutaM vilokya vishvasiti sa sheShadine mayotthApitaH san anantAyuH prApsyati iti matprerakasyAbhimataM|


yo jano nideshaM tasya grahIShyati mamopadesho matto bhavati kim IshvarAd bhavati sa ganastajj nAtuM shakShyati|


pashchAt taM padachyutaM kR^itvA yo madiShTakriyAH sarvvAH kariShyati tAdR^ishaM mama manobhimatam ekaM janaM yishayaH putraM dAyUdaM prAptavAn idaM pramANaM yasmin dAyUdi sa dattavAn taM dAyUdaM teShAmupari rAjatvaM karttum utpAditavAna|


tenAsmAkaM kathAyAm agR^ihItAyAm Ishvarasya yathechChA tathaiva bhavatvityuktvA vayaM nirasyAma|


tataH sa mahyaM kathitavAn yathA tvam IshvarasyAbhiprAyaM vetsi tasya shuddhasattvajanasya darshanaM prApya tasya shrImukhasya vAkyaM shR^iNoShi tannimittam asmAkaM pUrvvapuruShANAm IshvarastvAM manonItaM kR^itavAnaM|


aparaM yUyaM sAMsArikA iva mAcharata, kintu svaM svaM svabhAvaM parAvartya nUtanAchAriNo bhavata, tata Ishvarasya nideshaH kIdR^ig uttamo grahaNIyaH sampUrNashcheti yuShmAbhiranubhAviShyate|


dR^iShTigocharIyaparicharyyayA mAnuShebhyo rochituM mA yatadhvaM kintu khrIShTasya dAsA iva niviShTamanobhirIshcharasyechChAM sAdhayata|


yataH so.asmAn timirasya karttR^itvAd uddhR^itya svakIyasya priyaputrasya rAjye sthApitavAn|


vayaM yad dinam Arabhya tAM vArttAM shrutavantastadArabhya nirantaraM yuShmAkaM kR^ite prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm Atmikaj nAnavuddhibhyAm IshvarasyAbhitamaM sampUrNarUpeNAvagachCheta,


IshvarasyAyam abhilASho yad yuShmAkaM pavitratA bhavet, yUyaM vyabhichArAd dUre tiShThata|


sarvvaviShaye kR^itaj natAM svIkurudhvaM yata etadeva khrIShTayIshunA yuShmAn prati prakAshitam IshvarAbhimataM|


ye paritrANasyAdhikAriNo bhaviShyanti teShAM paricharyyArthaM preShyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?


yato yUyaM yeneshvarasyechChAM pAlayitvA pratij nAyAH phalaM labhadhvaM tadarthaM yuShmAbhi rdhairyyAvalambanaM karttavyaM|


avAdiShaM tadaivAhaM pashya kurvve samAgamaM| dharmmagranthasya sarge me vidyate likhitA kathA| Isha mano.abhilAShaste mayA sampUrayiShyate|"


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuShmAn siddhAn karotu, tasya dR^iShTau cha yadyat tuShTijanakaM tadeva yuShmAkaM madhye yIshunA khrIShTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen|


itthaM nirbbodhamAnuShANAm aj nAnatvaM yat sadAchAribhi ryuShmAbhi rniruttarIkriyate tad IshvarasyAbhimataM|


itibhAvena yUyamapi susajjIbhUya dehavAsasyAvashiShTaM samayaM punarmAnavAnAm ichChAsAdhanArthaM nahi kintvIshvarasyechChAsAdhanArthaM yApayata|


anantaraM saptadUtena tUryyAM vAditAyAM svarga uchchaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiShiktasya tArakasya cha| tena chAnantakAlIyaM rAjatvaM prakariShyate||


tataH paraM svarge uchchai rbhAShamANo ravo .ayaM mayAshrAvi, trANaM shaktishcha rAjatvamadhunaiveshvarasya naH| tathA tenAbhiShiktasya trAtuH parAkramo .abhavatM|| yato nipAtito .asmAkaM bhrAtR^iNAM so .abhiyojakaH| yeneshvarasya naH sAkShAt te .adUShyanta divAnishaM||


tataH paraM mahAjanatAyAH shabda iva bahutoyAnA ncha shabda iva gR^irutarastanitAnA ncha shabda iva shabdo .ayaM mayA shrutaH, brUta pareshvaraM dhanyaM rAjatvaM prAptavAn yataH| sa parameshvaro .asmAkaM yaH sarvvashaktimAn prabhuH|


anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्