Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 melayitAro mAnavA dhanyAH, yasmAt ta Ishcharasya santAnatvena vikhyAsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 মেলযিতাৰো মানৱা ধন্যাঃ, যস্মাৎ ত ঈশ্চৰস্য সন্তানৎৱেন ৱিখ্যাস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 মেলযিতারো মানৱা ধন্যাঃ, যস্মাৎ ত ঈশ্চরস্য সন্তানৎৱেন ৱিখ্যাস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 မေလယိတာရော မာနဝါ ဓနျား, ယသ္မာတ် တ ဤၑ္စရသျ သန္တာနတွေန ဝိချာသျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 mElayitArO mAnavA dhanyAH, yasmAt ta Izcarasya santAnatvEna vikhyAsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:9
31 अन्तरसन्दर्भाः  

tatra yaH satAmasatA nchopari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnA nchopari nIraM varShayati tAdR^isho yo yuShmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviShyatha|


tasmAt yuShmAkaM svargasthaH pitA yathA pUrNo bhavati, yUyamapi tAdR^ishA bhavata|


te puna rna mriyante kintu shmashAnAdutthApitAH santa Ishvarasya santAnAH svargIyadUtAnAM sadR^ishAshcha bhavanti|


ato yUyaM ripuShvapi prIyadhvaM, parahitaM kuruta cha; punaH prAptyAshAM tyaktvA R^iNamarpayata, tathA kR^ite yuShmAkaM mahAphalaM bhaviShyati, yUya ncha sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yato yuShmAkaM pitA kR^itaghnAnAM durvTattAnA ncha hitamAcharati|


tatpare .ahani teShAm ubhayo rjanayo rvAkkalaha upasthite sati mUsAH samIpaM gatvA tayo rmelanaM karttuM matiM kR^itvA kathayAmAsa, he mahAshayau yuvAM bhrAtarau parasparam anyAyaM kutaH kuruthaH?


yadi bhavituM shakyate tarhi yathAshakti sarvvalokaiH saha nirvvirodhena kAlaM yApayata|


yato yAvanto lokA IshvarasyAtmanAkR^iShyante te sarvva Ishvarasya santAnA bhavanti|


apara ncha vayam Ishvarasya santAnA etasmin pavitra AtmA svayam asmAkam AtmAbhiH sArddhaM pramANaM dadAti|


yataH prANigaNa Ishvarasya santAnAnAM vibhavaprAptim AkA NkShan nitAntam apekShate|


ki nchaiko bhrAtA bhrAtrAnyena kimavishvAsinAM vichArakANAM sAkShAd vivadate? yaShmanmadhye vivAdA vidyanta etadapi yuShmAkaM doShaH|


he bhrAtaraH, sheShe vadAmi yUyam Anandata siddhA bhavata parasparaM prabodhayata, ekamanaso bhavata praNayabhAvam Acharata| premashAntyorAkara Ishvaro yuShmAkaM sahAyo bhUyAt|


ato vayaM khrIShTasya vinimayena dautyaM karmma sampAdayAmahe, IshvarashchAsmAbhi ryuShmAn yAyAchyate tataH khrIShTasya vinimayena vayaM yuShmAn prArthayAmahe yUyamIshvareNa sandhatta|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


ato bandirahaM prabho rnAmnA yuShmAn vinaye yUyaM yenAhvAnenAhUtAstadupayuktarUpeNa


he ivadiye he suntukhi yuvAM prabhau ekabhAve bhavatam etad ahaM prArthaye|


yUyam ekaikasyAcharaNaM sahadhvaM yena cha yasya kimapyaparAdhyate tasya taM doShaM sa kShamatAM, khrIShTo yuShmAkaM doShAn yadvad kShamitavAn yUyamapi tadvat kurudhvaM|


apara ncha sarvvaiH sArtham eेkyabhAvaM yachcha vinA parameshvarasya darshanaM kenApi na lapsyate tat pavitratvaM cheShTadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्