Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 kR^ipAlavo mAnavA dhanyAH, yasmAt te kR^ipAM prApsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 कृपालवो मानवा धन्याः, यस्मात् ते कृपां प्राप्स्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কৃপালৱো মানৱা ধন্যাঃ, যস্মাৎ তে কৃপাং প্ৰাপ্স্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কৃপালৱো মানৱা ধন্যাঃ, যস্মাৎ তে কৃপাং প্রাপ্স্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကၖပါလဝေါ မာနဝါ ဓနျား, ယသ္မာတ် တေ ကၖပါံ ပြာပ္သျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kRpAlavO mAnavA dhanyAH, yasmAt tE kRpAM prApsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:7
37 अन्तरसन्दर्भाः  

apara ncha yuShmAsu prArthayituM samutthiteShu yadi kopi yuShmAkam aparAdhI tiShThati, tarhi taM kShamadhvaM, tathA kR^ite yuShmAkaM svargasthaH pitApi yuShmAkamAgAMmi kShamiShyate|


ato yUyaM ripuShvapi prIyadhvaM, parahitaM kuruta cha; punaH prAptyAshAM tyaktvA R^iNamarpayata, tathA kR^ite yuShmAkaM mahAphalaM bhaviShyati, yUya ncha sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yato yuShmAkaM pitA kR^itaghnAnAM durvTattAnA ncha hitamAcharati|


ataeva pUrvvam Ishvare.avishvAsinaH santo.api yUyaM yadvat samprati teShAm avishvAsakAraNAd Ishvarasya kR^ipApAtrANi jAtAstadvad


aparam akR^itavivAhAn janAn prati prabhoH ko.apyAdesho mayA na labdhaH kintu prabhoranukampayA vishvAsyo bhUto.ahaM yad bhadraM manye tad vadAmi|


apara ncha vayaM karuNAbhAjo bhUtvA yad etat parichArakapadam alabhAmahi nAtra klAmyAmaH,


yUyaM parasparaM hitaiShiNaH komalAntaHkaraNAshcha bhavata| aparam IshvaraH khrIShTena yadvad yuShmAkaM doShAn kShamitavAn tadvad yUyamapi parasparaM kShamadhvaM|


ataeva yUyam Ishvarasya manobhilaShitAH pavitrAH priyAshcha lokA iva snehayuktAm anukampAM hitaiShitAM namratAM titikShAM sahiShNutA ncha paridhaddhvaM|


yataH purA nindaka upadrAvI hiMsakashcha bhUtvApyahaM tena vishvAsyo .amanye parichArakatve nyayujye cha| tad avishvAsAcharaNam aj nAnena mayA kR^itamiti hetorahaM tenAnukampito.abhavaM|


teShAM pApinAM madhye.ahaM prathama AsaM kintu ye mAnavA anantajIvanaprAptyarthaM tasmin vishvasiShyanti teShAM dR^iShTAnte mayi prathame yIshunA khrIShTena svakIyA kR^itsnA chirasahiShNutA yat prakAshyate tadarthamevAham anukampAM prAptavAn|


ataeva kR^ipAM grahItuM prayojanIyopakArArtham anugrahaM prAptu ncha vayam utsAhenAnugrahasiMhAsanasya samIpaM yAmaH|


yato yuShmAbhiH pavitralokAnAM ya upakAro .akAri kriyate cha teneshvarasya nAmne prakAshitaM prema shrama ncha vismarttum Ishvaro.anyAyakArI na bhavati|


yo dayAM nAcharati tasya vichAro nirddayena kAriShyate, kintu dayA vichAram abhibhaviShyati|


kintUrddhvAd AgataM yat j nAnaM tat prathamaM shuchi tataH paraM shAntaM kShAntam AshusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niShkapaTa ncha bhavati|


pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Ishvarasya prajA Adhve| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA Adhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्