Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:37 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

37 aparaM yUyaM saMlApasamaye kevalaM bhavatIti na bhavatIti cha vadata yata ito.adhikaM yat tat pApAtmano jAyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अपरं यूयं संलापसमये केवलं भवतीति न भवतीति च वदत यत इतोऽधिकं यत् तत् पापात्मनो जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অপৰং যূযং সংলাপসমযে কেৱলং ভৱতীতি ন ভৱতীতি চ ৱদত যত ইতোঽধিকং যৎ তৎ পাপাত্মনো জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অপরং যূযং সংলাপসমযে কেৱলং ভৱতীতি ন ভৱতীতি চ ৱদত যত ইতোঽধিকং যৎ তৎ পাপাত্মনো জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အပရံ ယူယံ သံလာပသမယေ ကေဝလံ ဘဝတီတိ န ဘဝတီတိ စ ဝဒတ ယတ ဣတော'ဓိကံ ယတ် တတ် ပါပါတ္မနော ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 aparaM yUyaM saMlApasamayE kEvalaM bhavatIti na bhavatIti ca vadata yata itO'dhikaM yat tat pApAtmanO jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:37
17 अन्तरसन्दर्भाः  

mArgapArshve bIjAnyuptAni tasyArtha eShaH, yadA kashchit rAjyasya kathAM nishamya na budhyate, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|


yato.antaHkaraNAt kuchintA badhaH pAradArikatA veshyAgamanaM chairyyaM mithyAsAkShyam IshvaranindA chaitAni sarvvANi niryyAnti|


nijashironAmnApi na, yasmAt tasyaikaM kachamapi sitam asitaM vA karttuM tvayA na shakyate|


asmAn parIkShAM mAnaya, kintu pApAtmano rakSha; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|


tvaM jagatastAn gR^ihANeti na prArthaye kintvashubhAd rakSheti prArthayeham|


yUyaM shaitAn pituH santAnA etasmAd yuShmAkaM piturabhilAShaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya leshopi nAsti kAraNAdataH sa satyatAyAM nAtiShThat sa yadA mR^iShA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mR^iShAbhAShI mR^iShotpAdakashcha|


ato yUyaM sarvve mithyAkathanaM parityajya samIpavAsibhiH saha satyAlApaM kuruta yato vayaM parasparam a Ngapratya NgA bhavAmaH|


yena cha duShTAtmano.agnibANAn sarvvAn nirvvApayituM shakShyatha tAdR^ishaM sarvvAchChAdakaM phalakaM vishvAsaM dhArayata|


yUyaM parasparaM mR^iShAkathAM na vadata yato yUyaM svakarmmasahitaM purAtanapuruShaM tyaktavantaH


yuShmAkam AlApaH sarvvadAnugrahasUchako lavaNena susvAdushcha bhavatu yasmai yaduttaraM dAtavyaM tad yuShmAbhiravagamyatAM|


kintu prabhu rvishvAsyaH sa eva yuShmAn sthirIkariShyati duShTasya karAd uddhariShyati cha|


he bhrAtaraH visheShata idaM vadAmi svargasya vA pR^ithivyA vAnyavastuno nAma gR^ihItvA yuShmAbhiH ko.api shapatho na kriyatAM, kintu yathA daNDyA na bhavata tadarthaM yuShmAkaM tathaiva tannahi chetivAkyaM yatheShTaM bhavatu|


he pitaraH, ya Adito varttamAnastaM yUyaM jAnItha tasmAd yuShmAn prati likhAmi| he yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuShmAn prati likhAmi| he bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuShmAn prati likhitavAn|


pApAtmato jAto yaH kAbil svabhrAtaraM hatavAn tatsadR^ishairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duShTAni tadbhrAtushcha karmmANi dharmmANyAsan iti kAraNAt|


ya IshvarAt jAtaH sa pApAchAraM na karoti kintvIshvarAt jAto janaH svaM rakShati tasmAt sa pApAtmA taM na spR^ishatIti vayaM jAnImaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्