Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 kintvahaM yuShmAn vadAmi, yadi kashchit kAmataH kA nchana yoShitaM pashyati, tarhi sa manasA tadaiva vyabhicharitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্ত্ৱহং যুষ্মান্ ৱদামি, যদি কশ্চিৎ কামতঃ কাঞ্চন যোষিতং পশ্যতি, তৰ্হি স মনসা তদৈৱ ৱ্যভিচৰিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্ত্ৱহং যুষ্মান্ ৱদামি, যদি কশ্চিৎ কামতঃ কাঞ্চন যোষিতং পশ্যতি, তর্হি স মনসা তদৈৱ ৱ্যভিচরিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တွဟံ ယုၐ္မာန် ဝဒါမိ, ယဒိ ကၑ္စိတ် ကာမတး ကာဉ္စန ယောၐိတံ ပၑျတိ, တရှိ သ မနသာ တဒဲဝ ဝျဘိစရိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintvahaM yuSmAn vadAmi, yadi kazcit kAmataH kAnjcana yOSitaM pazyati, tarhi sa manasA tadaiva vyabhicaritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:28
20 अन्तरसन्दर्भाः  

yato.antaHkaraNAt kuchintA badhaH pAradArikatA veshyAgamanaM chairyyaM mithyAsAkShyam IshvaranindA chaitAni sarvvANi niryyAnti|


kintvahaM yuShmAn vadAmi, yaH kashchit kAraNaM vinA nijabhrAtre kupyati, sa vichArasabhAyAM daNDArho bhaviShyati; yaH kashchichcha svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviShyati; punashcha tvaM mUDha iti vAkyaM yadi kashchit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviShyati|


kintvahaM yuShmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kenachit tava dakShiNakapole chapeTAghAte kR^ite taM prati vAmaM kapola ncha vyAghoTaya|


vyavasthAtmabodhiketi vayaM jAnImaH kintvahaM shArIratAchArI pApasya krItaki Nkaro vidye|


teShAM lochanAni paradArAkA NkShINi pApe chAshrAntAni te cha nchalAni manAMsi mohayanti lobhe tatparamanasaH santi cha|


yataH saMsAre yadyat sthitam arthataH shArIrikabhAvasyAbhilASho darshanendriyasyAbhilASho jIvanasya garvvashcha sarvvametat pitR^ito na jAyate kintu saMsAradeva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्