Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 tasmAt yo jana etAsAm Aj nAnAm atikShudrAm ekAj nAmapI laMghate manujAM ncha tathaiva shikShayati, sa svargIyarAjye sarvvebhyaH kShudratvena vikhyAsyate, kintu yo janastAM pAlayati, tathaiva shikShayati cha, sa svargIyarAjye pradhAnatvena vikhyAsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तस्मात् यो जन एतासाम् आज्ञानाम् अतिक्षुद्राम् एकाज्ञामपी लंघते मनुजांञ्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन विख्यास्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তস্মাৎ যো জন এতাসাম্ আজ্ঞানাম্ অতিক্ষুদ্ৰাম্ একাজ্ঞামপী লংঘতে মনুজাংঞ্চ তথৈৱ শিক্ষযতি, স স্ৱৰ্গীযৰাজ্যে সৰ্ৱ্ৱেভ্যঃ ক্ষুদ্ৰৎৱেন ৱিখ্যাস্যতে, কিন্তু যো জনস্তাং পালযতি, তথৈৱ শিক্ষযতি চ, স স্ৱৰ্গীযৰাজ্যে প্ৰধানৎৱেন ৱিখ্যাস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তস্মাৎ যো জন এতাসাম্ আজ্ঞানাম্ অতিক্ষুদ্রাম্ একাজ্ঞামপী লংঘতে মনুজাংঞ্চ তথৈৱ শিক্ষযতি, স স্ৱর্গীযরাজ্যে সর্ৱ্ৱেভ্যঃ ক্ষুদ্রৎৱেন ৱিখ্যাস্যতে, কিন্তু যো জনস্তাং পালযতি, তথৈৱ শিক্ষযতি চ, স স্ৱর্গীযরাজ্যে প্রধানৎৱেন ৱিখ্যাস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တသ္မာတ် ယော ဇန ဧတာသာမ် အာဇ္ဉာနာမ် အတိက္ၐုဒြာမ် ဧကာဇ္ဉာမပီ လံဃတေ မနုဇာံဉ္စ တထဲဝ ၑိက္ၐယတိ, သ သွရ္ဂီယရာဇျေ သရွွေဘျး က္ၐုဒြတွေန ဝိချာသျတေ, ကိန္တု ယော ဇနသ္တာံ ပါလယတိ, တထဲဝ ၑိက္ၐယတိ စ, သ သွရ္ဂီယရာဇျေ ပြဓာနတွေန ဝိချာသျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tasmAt yO jana EtAsAm AjnjAnAm atikSudrAm EkAjnjAmapI laMghatE manujAMnjca tathaiva zikSayati, sa svargIyarAjyE sarvvEbhyaH kSudratvEna vikhyAsyatE, kintu yO janastAM pAlayati, tathaiva zikSayati ca, sa svargIyarAjyE pradhAnatvEna vikhyAsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:19
38 अन्तरसन्दर्भाः  

aparaM yuShmAnahaM tathyaM bravImi, majjayitu ryohanaH shreShThaH kopi nArIto nAjAyata; tathApi svargarAjyamadhye sarvvebhyo yaH kShudraH sa yohanaH shreShThaH|


tato yIshuH kathitavAn, yuShmAnahaM tathyaM vadAmi, yUyaM mama pashchAdvarttino jAtA iti kAraNAt navInasR^iShTikAle yadA manujasutaH svIyaishcharyyasiMhAsana upavekShyati, tadA yUyamapi dvAdashasiMhAsaneShUpavishya isrAyelIyadvAdashavaMshAnAM vichAraM kariShyatha|


kintu yuShmAkaM madhye na tathA bhavet, yuShmAkaM yaH kashchit mahAn bubhUShati, sa yuShmAn seveta;


pashyata, jagadantaM yAvat sadAhaM yuShmAbhiH sAkaM tiShThAmi| iti|


yato hetoH sa parameshvarasya gochare mahAn bhaviShyati tathA drAkShArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitreNAtmanA paripUrNaH


kintu hanta phirUshigaNA yUyaM nyAyam Ishvare prema cha parityajya podinAyA arudAdInAM sarvveShAM shAkAnA ncha dashamAMshAn dattha kintu prathamaM pAlayitvA sheShasyAla NghanaM yuShmAkam uchitamAsIt|


yo jano mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yashcha mamAtithyaM vidadhAti sa mama prerakasyAtithyaM vidadhAti, yuShmAkaM madhyeyaH svaM sarvvasmAt kShudraM jAnIte sa eva shreShTho bhaviShyati|


he thiyaphila, yIshuH svamanonItAn preritAn pavitreNAtmanA samAdishya yasmin dine svargamArohat yAM yAM kriyAmakarot yadyad upAdishachcha tAni sarvvANi pUrvvaM mayA likhitAni|


ma NgalArthaM pApamapi karaNIyamiti vAkyaM tvayA kuto nochyate? kintu yairuchyate te nitAntaM daNDasya pAtrANi bhavanti; tathApi tadvAkyam asmAbhirapyuchyata ityasmAkaM glAniM kurvvantaH kiyanto lokA vadanti|


prabhUtarUpeNa yad anugrahaH prakAshate tadarthaM pApe tiShThAma iti vAkyaM kiM vayaM vadiShyAmaH? tanna bhavatu|


kintu vayaM vyavasthAyA anAyattA anugrahasya chAyattA abhavAma, iti kAraNAt kiM pApaM kariShyAmaH? tanna bhavatu|


he Ishvarasya loka tvam etebhyaH palAyya dharmma Ishvarabhakti rvishvAsaH prema sahiShNutA kShAntishchaitAnyAchara|


vAkyametad vishvasanIyam ato hetorIshvare ye vishvasitavantaste yathA satkarmmANyanutiShTheyustathA tAn dR^iDham Aj nApayeti mamAbhimataM|tAnyevottamAni mAnavebhyaH phaladAni cha bhavanti|


tena pradhAnapAlaka upasthite yUyam amlAnaM gauravakirITaM lapsyadhve|


yaH kashchit pApam Acharati sa vyavasthAla NghanaM karoti yataH pApameva vyavasthAla NghanaM|


tathApi tava viruddhaM mayA ki nchid vaktavyaM yato yA IShebalnAmikA yoShit svAM bhaviShyadvAdinIM manyate veshyAgamanAya devaprasAdAshanAya cha mama dAsAn shikShayati bhrAmayati cha sA tvayA na nivAryyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्