Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 anantaraM sa jananivahaM nirIkShya bhUdharopari vrajitvA samupavivesha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं स जननिवहं निरीक्ष्य भूधरोपरि व्रजित्वा समुपविवेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং স জননিৱহং নিৰীক্ষ্য ভূধৰোপৰি ৱ্ৰজিৎৱা সমুপৱিৱেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং স জননিৱহং নিরীক্ষ্য ভূধরোপরি ৱ্রজিৎৱা সমুপৱিৱেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ သ ဇနနိဝဟံ နိရီက္ၐျ ဘူဓရောပရိ ဝြဇိတွာ သမုပဝိဝေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM sa jananivahaM nirIkSya bhUdharOpari vrajitvA samupavivEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:1
16 अन्तरसन्दर्भाः  

tatra tatsannidhau bahujanAnAM nivahopasthiteH sa taraNimAruhya samupAvishat, tena mAnavA rodhasi sthitavantaH|


anantaraM yIshastasmAt sthAnAt prasthAya gAlIlsAgarasya sannidhimAgatya dharAdharamAruhya tatropavivesha|


etena gAlIl-dikApani-yirUshAlam-yihUdIyadeshebhyo yarddanaH pArA ncha bahavo manujAstasya pashchAd AgachChan|


tadAnIM shiShyeShu tasya samIpamAgateShu tena tebhya eShA kathA kathyA nchakre|


anantaraM sa parvvatamAruhya yaM yaM pratichChA taM tamAhUtavAn tataste tatsamIpamAgatAH|


anantaraM te niveshanaM gatAH, kintu tatrApi punarmahAn janasamAgamo .abhavat tasmAtte bhoktumapyavakAshaM na prAptAH|


anantaraM sa samudrataTe punarupadeShTuM prArebhe, tatastatra bahujanAnAM samAgamAt sa sAgaropari naukAmAruhya samupaviShTaH; sarvve lokAH samudrakUle tasthuH|


tataH paraM sa parvvatamAruhyeshvaramuddishya prArthayamAnaH kR^itsnAM rAtriM yApitavAn|


tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya shiShyasa Ngho yihUdAdeshAd yirUshAlamashcha soraH sIdonashcha jaladhe rodhaso jananihAshcha etya tasya kathAshravaNArthaM rogamuktyartha ncha tasya samIpe tasthuH|


pashchAt sa shiShyAn prati dR^iShTiM kutvA jagAda, he daridrA yUyaM dhanyA yata IshvarIye rAjye vo.adhikArosti|


etadAkhyAnakathanAt paraM prAyeNAShTasu dineShu gateShu sa pitaraM yohanaM yAkUba ncha gR^ihItvA prArthayituM parvvatamekaM samAruroha|


ataeva lokA Agatya tamAkramya rAjAnaM kariShyanti yIshusteShAm IdR^ishaM mAnasaM vij nAya punashcha parvvatam ekAkI gatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्