Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 anantaraM pratArakaH punarapi tam atyu nchadharAdharopari nItvA jagataH sakalarAjyAni tadaishvaryyANi cha darshayAshchakAra kathayA nchakAra cha,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अनन्तरं प्रतारकः पुनरपि तम् अत्युञ्चधराधरोपरि नीत्वा जगतः सकलराज्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथयाञ्चकार च,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অনন্তৰং প্ৰতাৰকঃ পুনৰপি তম্ অত্যুঞ্চধৰাধৰোপৰি নীৎৱা জগতঃ সকলৰাজ্যানি তদৈশ্ৱৰ্য্যাণি চ দৰ্শযাশ্চকাৰ কথযাঞ্চকাৰ চ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অনন্তরং প্রতারকঃ পুনরপি তম্ অত্যুঞ্চধরাধরোপরি নীৎৱা জগতঃ সকলরাজ্যানি তদৈশ্ৱর্য্যাণি চ দর্শযাশ্চকার কথযাঞ্চকার চ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အနန္တရံ ပြတာရကး ပုနရပိ တမ် အတျုဉ္စဓရာဓရောပရိ နီတွာ ဇဂတး သကလရာဇျာနိ တဒဲၑွရျျာဏိ စ ဒရ္ၑယာၑ္စကာရ ကထယာဉ္စကာရ စ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 anantaraM pratArakaH punarapi tam atyunjcadharAdharOpari nItvA jagataH sakalarAjyAni tadaizvaryyANi ca darzayAzcakAra kathayAnjcakAra ca,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:8
13 अन्तरसन्दर्भाः  

mAnuSho yadi sarvvaM jagat labhate nijapraNAn hArayati, tarhi tasya ko lAbhaH? manujo nijaprANAnAM vinimayena vA kiM dAtuM shaknoti?


tadA pratArakastaM puNyanagaraM nItvA mandirasya chUDopari nidhAya gaditavAn,


pitA putre snehaM karoti tasmAt svayaM yadyat karmma karoti tatsarvvaM putraM darshayati ; yathA cha yuShmAkaM Ashcharyyaj nAnaM janiShyate tadartham itopi mahAkarmma taM darshayiShyati|


sarvvaprANI tR^iNaistulyastattejastR^iNapuShpavat| tR^iNAni parishuShyati puShpANi nipatanti cha|


anantaraM saptadUtena tUryyAM vAditAyAM svarga uchchaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiShiktasya tArakasya cha| tena chAnantakAlIyaM rAjatvaM prakariShyate||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्