Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 tadAnIM yIshustasmai kathitavAn etadapi likhitamAste, "tvaM nijaprabhuM parameshvaraM mA parIkShasva|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तदानीं यीशुस्तस्मै कथितवान् एतदपि लिखितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তদানীং যীশুস্তস্মৈ কথিতৱান্ এতদপি লিখিতমাস্তে, "ৎৱং নিজপ্ৰভুং পৰমেশ্ৱৰং মা পৰীক্ষস্ৱ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তদানীং যীশুস্তস্মৈ কথিতৱান্ এতদপি লিখিতমাস্তে, "ৎৱং নিজপ্রভুং পরমেশ্ৱরং মা পরীক্ষস্ৱ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တဒါနီံ ယီၑုသ္တသ္မဲ ကထိတဝါန် ဧတဒပိ လိခိတမာသ္တေ, "တွံ နိဇပြဘုံ ပရမေၑွရံ မာ ပရီက္ၐသွ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tadAnIM yIzustasmai kathitavAn Etadapi likhitamAstE, "tvaM nijaprabhuM paramEzvaraM mA parIkSasva|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:7
21 अन्तरसन्दर्भाः  

taM paprachChushcha, ime yad vadanti, tat kiM tvaM shR^iNoShi? tato yIshustAn avochat, satyam; stanyapAyishishUnA ncha bAlakAnA ncha vaktrataH| svakIyaM mahimAnaM tvaM saMprakAshayasi svayaM| etadvAkyaM yUyaM kiM nApaThata?


tadA yIshunA te gaditAH, grahaNaM na kR^itaM yasya pAShANasya nichAyakaiH| pradhAnaprastaraH koNe saeva saMbhaviShyati| etat pareshituH karmmAsmadR^iShTAvadbhutaM bhavet| dharmmagranthe likhitametadvachanaM yuShmAbhiH kiM nApAThi?


tadAnIM yIshustamavochat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH parameshvaraH praNamyaH kevalaH sa sevyashcha|"


tataH sa pratyabravIt, itthaM likhitamAste, "manujaH kevalapUpena na jIviShyati, kintvIshvarasya vadanAd yAni yAni vachAMsi niHsaranti taireva jIviShyati|"


tadA yIshunA pratyuktam idamapyuktamasti tvaM svaprabhuM pareshaM mA parIkShasva|


ataevAsmAkaM pUrvvapuruShA vaya ncha svayaM yadyugasya bhAraM soDhuM na shaktAH samprati taM shiShyagaNasya skandheShu nyasituM kuta Ishvarasya parIkShAM kariShyatha?


tataH pitarokathayat yuvAM kathaM parameshvarasyAtmAnaM parIkShitum ekamantraNAvabhavatAM? pashya ye tava patiM shmashAne sthApitavantaste dvArasya samIpe samupatiShThanti tvAmapi bahirneShyanti|


teShAM kechid yadvat khrIShTaM parIkShitavantastasmAd bhuja Ngai rnaShTAshcha tadvad asmAbhiH khrIShTo na parIkShitavyaH|


yuShmAkaM pitarastatra matparIkShAm akurvvata| kurvvadbhi rme.anusandhAnaM tairadR^ishyanta matkriyAH| chatvAriMshatsamA yAvat kruddhvAhantu tadanvaye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्