Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 tena kR^itsnasuriyAdeshasya madhyaM tasya yasho vyApnot, aparaM bhUtagrastA apasmArargINaH pakShAdhAtiprabhR^itayashcha yAvanto manujA nAnAvidhavyAdhibhiH kliShTA Asan, teShu sarvveShu tasya samIpam AnIteShu sa tAn svasthAn chakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তেন কৃৎস্নসুৰিযাদেশস্য মধ্যং তস্য যশো ৱ্যাপ্নোৎ, অপৰং ভূতগ্ৰস্তা অপস্মাৰৰ্গীণঃ পক্ষাধাতিপ্ৰভৃতযশ্চ যাৱন্তো মনুজা নানাৱিধৱ্যাধিভিঃ ক্লিষ্টা আসন্, তেষু সৰ্ৱ্ৱেষু তস্য সমীপম্ আনীতেষু স তান্ স্ৱস্থান্ চকাৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তেন কৃৎস্নসুরিযাদেশস্য মধ্যং তস্য যশো ৱ্যাপ্নোৎ, অপরং ভূতগ্রস্তা অপস্মারর্গীণঃ পক্ষাধাতিপ্রভৃতযশ্চ যাৱন্তো মনুজা নানাৱিধৱ্যাধিভিঃ ক্লিষ্টা আসন্, তেষু সর্ৱ্ৱেষু তস্য সমীপম্ আনীতেষু স তান্ স্ৱস্থান্ চকার|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တေန ကၖတ္သ္နသုရိယာဒေၑသျ မဓျံ တသျ ယၑော ဝျာပ္နောတ်, အပရံ ဘူတဂြသ္တာ အပသ္မာရရ္ဂီဏး ပက္ၐာဓာတိပြဘၖတယၑ္စ ယာဝန္တော မနုဇာ နာနာဝိဓဝျာဓိဘိး က္လိၐ္ဋာ အာသန်, တေၐု သရွွေၐု တသျ သမီပမ် အာနီတေၐု သ တာန် သွသ္ထာန် စကာရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:24
41 अन्तरसन्दर्भाः  

anantaraM lokai statsamIpam AnIto bhUtagrastAndhamUkaikamanujastena svasthIkR^itaH, tataH so.andho mUko draShTuM vaktu nchArabdhavAn|


tadAnIM rAjA herod yIsho ryashaH shrutvA nijadAseyAn jagAd,


tadA tatsImAtaH kAchit kinAnIyA yoShid Agatya tamuchchairuvAcha, he prabho dAyUdaH santAna, mamaikA duhitAste sA bhUtagrastA satI mahAkleshaM prApnoti mama dayasva|


he prabho, matputraM prati kR^ipAM vidadhAtu, sopasmArAmayena bhR^ishaM vyathitaH san punaH puna rvahnau muhu rjalamadhye patati|


pashchAd yIshunA tarjataeva sa bhUtastaM vihAya gatavAn, taddaNDaeva sa bAlako nirAmayo.abhUt|


anantaraM bhajanabhavane samupadishan rAjyasya susaMvAdaM prachArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAshcha shamayan yIshuH kR^itsnaM gAlIldeshaM bhramitum Arabhata|


anantaraM sa pAraM gatvA giderIyadesham upasthitavAn; tadA dvau bhUtagrastamanujau shmashAnasthAnAd bahi rbhUtvA taM sAkShAt kR^itavantau, tAvetAdR^ishau prachaNDAvAstAM yat tena sthAnena kopi yAtuM nAshaknot|


tato varAharakShakAH palAyamAnA madhyenagaraM tau bhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan|


he prabho, madIya eko dAsaH pakShAghAtavyAdhinA bhR^ishaM vyathitaH, satu shayanIya Aste|


tatastatkarmmaNo yashaH kR^itsnaM taM deshaM vyAptavat|


tataH paraM yIshusteShAM bhajanabhavana upadishan rAjyasya susaMvAdaM prachArayan lokAnAM yasya ya Amayo yA cha pIDAsIt, tAn shamayan shamayaMshcha sarvvANi nagarANi grAmAMshcha babhrAma|


tadA tasya yasho gAlIlashchaturdiksthasarvvadeshAn vyApnot|


athAstaM gate ravau sandhyAkAle sati lokAstatsamIpaM sarvvAn rogiNo bhUtadhR^itAMshcha samAninyuH|


tataH paraM lokAshchaturbhi rmAnavairekaM pakShAghAtinaM vAhayitvA tatsamIpam AninyuH|


kintu janAnAM bahutvAt taM yIshoH sammukhamAnetuM na shaknuvanto yasmin sthAne sa Aste taduparigR^ihapR^iShThaM khanitvA ChidraM kR^itvA tena mArgeNa sashayyaM pakShAghAtinam avarohayAmAsuH|


tadanantaraM yIshustatsthAnAt punaH samudrataTaM yayau; lokanivahe tatsamIpamAgate sa tAn samupadidesha|


tadanusAreNa kurINiyanAmani suriyAdeshasya shAsake sati nAmalekhanaM prArebhe|


tadA yIshurAtmaprabhAvAt punargAlIlpradeshaM gatastadA tatsukhyAtishchaturdishaM vyAnashe|


tadanantaraM sa bhajanagehAd bahirAgatya shimono niveshanaM pravivesha tadA tasya shvashrUrjvareNAtyantaM pIDitAsIt shiShyAstadarthaM tasmin vinayaM chakruH|


tathApi yIshoH sukhyAti rbahu vyAptumArebhe ki ncha tasya kathAM shrotuM svIyarogebhyo moktu ncha lokA AjagmuH|


kintu pR^ithivyAM pApaM kShantuM mAnavasutasya sAmarthyamastIti yathA yUyaM j nAtuM shaknutha tadarthaM (sa taM pakShAghAtinaM jagAda) uttiShTha svashayyAM gR^ihItvA gR^ihaM yAhIti tvAmAdishAmi|


tataH paraM samastaM yihUdAdeshaM tasya chaturdiksthadesha ncha tasyaitatkIrtti rvyAnashe|


kechid avadan etasya kathA bhUtagrastasya kathAvanna bhavanti, bhUtaH kim andhAya chakShuShI dAtuM shaknoti?


phalata IshvareNa pavitreNAtmanA shaktyA chAbhiShikto nAsaratIyayIshuH sthAne sthAne bhraman sukriyAM kurvvan shaitAnA kliShTAn sarvvalokAn svasthAn akarot, yata Ishvarastasya sahAya AsIt;


tasmin patre likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdeshasthabhinnadeshIyabhrAtR^igaNAya preritagaNasya lokaprAchInagaNasya bhrAtR^igaNasya cha namaskAraH|


itthaM bhUte tadvIpanivAsina itarepi rogilokA Agatya nirAmayA abhavan|


tasmAt lAkA IdR^ishaM tasyAshcharyyaM karmma vilokya nishamya cha sarvva ekachittIbhUya tenoktAkhyAne manAMsi nyadadhuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्