Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 tatkShaNAt tau nAvaM svatAta ncha vihAya tasya pashchAdgAminau babhUvatuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तत्क्षणात् तौ नावं स्वतातञ्च विहाय तस्य पश्चाद्गामिनौ बभूवतुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তৎক্ষণাৎ তৌ নাৱং স্ৱতাতঞ্চ ৱিহায তস্য পশ্চাদ্গামিনৌ বভূৱতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তৎক্ষণাৎ তৌ নাৱং স্ৱতাতঞ্চ ৱিহায তস্য পশ্চাদ্গামিনৌ বভূৱতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တတ္က္ၐဏာတ် တော် နာဝံ သွတာတဉ္စ ဝိဟာယ တသျ ပၑ္စာဒ္ဂါမိနော် ဗဘူဝတုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tatkSaNAt tau nAvaM svatAtanjca vihAya tasya pazcAdgAminau babhUvatuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:22
10 अन्तरसन्दर्भाः  

yashcha sute sutAyAM vA mattodhikaM prIyate, seाpi na madarhaH|


anantaraM tasmAt sthAnAt vrajan vrajan sivadiyasya sutau yAkUb yohannAmAnau dvau sahajau tAtena sArddhaM naukopari jAlasya jIrNoddhAraM kurvvantau vIkShya tAvAhUtavAn|


anantaraM bhajanabhavane samupadishan rAjyasya susaMvAdaM prachArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAshcha shamayan yIshuH kR^itsnaM gAlIldeshaM bhramitum Arabhata|


tatastau naukAyAM vetanabhugbhiH sahitaM svapitaraM vihAya tatpashchAdIyatuH|


yaH kashchin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtaro bhagimyo nijaprANAshcha, etebhyaH sarvvebhyo mayyadhikaM prema na karoti, sa mama shiShyo bhavituM na shakShyati|


tadvad yuShmAkaM madhye yaH kashchin madarthaM sarvvasvaM hAtuM na shaknoti sa mama shiShyo bhavituM na shakShyati|


anantaraM sarvvAsu nausu tIram AnItAsu te sarvvAn parityajya tasya pashchAdgAmino babhUvuH|


ato hetoritaH paraM ko.apyasmAbhi rjAtito na pratij nAtavyaH|yadyapi pUrvvaM khrIShTo jAtito.asmAbhiH pratij nAtastathApIdAnIM jAtitaH puna rna pratij nAyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्