Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 anantaraM yIshuH susaMvAdaM prachArayan etAM kathAM kathayitum Arebhe, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অনন্তৰং যীশুঃ সুসংৱাদং প্ৰচাৰযন্ এতাং কথাং কথযিতুম্ আৰেভে, মনাংসি পৰাৱৰ্ত্তযত, স্ৱৰ্গীযৰাজৎৱং সৱিধমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অনন্তরং যীশুঃ সুসংৱাদং প্রচারযন্ এতাং কথাং কথযিতুম্ আরেভে, মনাংসি পরাৱর্ত্তযত, স্ৱর্গীযরাজৎৱং সৱিধমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အနန္တရံ ယီၑုး သုသံဝါဒံ ပြစာရယန် ဧတာံ ကထာံ ကထယိတုမ် အာရေဘေ, မနာံသိ ပရာဝရ္တ္တယတ, သွရ္ဂီယရာဇတွံ သဝိဓမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 anantaraM yIzuH susaMvAdaM pracArayan EtAM kathAM kathayitum ArEbhE, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:17
26 अन्तरसन्दर्भाः  

gatvA gatvA svargasya rAjatvaM savidhamabhavat, etAM kathAM prachArayata|


apara ncha A yohano.adya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminashcha janA balena tadadhikurvvanti|


tataH sa pratyavadat, svargarAjyasya nigUDhAM kathAM vedituM yuShmabhyaM sAmarthyamadAyi, kintu tebhyo nAdAyi|


anantaraM soparAmekAM dR^iShTAntakathAmupasthApya tebhyaH kathayAmAsa; svargIyarAjyaM tAdR^ishena kenachid gR^ihasthenopamIyate, yena svIyakShetre prashastabIjAnyaupyanta|


punashcha samudro nikShiptaH sarvvaprakAramInasaMgrAhyAnAya_iva svargarAjyaM|


yA dasha kanyAH pradIpAn gR^ihlatyo varaM sAkShAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdR^ishyaM bhaviShyati|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


tava rAjatvaM bhavatu; tavechChA svarge yathA tathaiva medinyAmapi saphalA bhavatu|


ato yUyaM yAtvA vachanasyAsyArthaM shikShadhvam, dayAyAM me yathA prIti rna tathA yaj nakarmmaNi|yato.ahaM dhArmmikAn AhvAtuM nAgato.asmi kintu manaH parivarttayituM pApina AhvAtum Agato.asmi|


tadvadahaM yuShmAn vyAharAmi, ekena pApinA manasi parivarttite, Ishvarasya dUtAnAM madhyepyAnando jAyate|


tadvadahaM yuShmAn vadAmi, yeShAM manaHparAvarttanasya prayojanaM nAsti, tAdR^ishaikonashatadhArmmikakAraNAd ya AnandastasmAd ekasya manaHparivarttinaH pApinaH kAraNAt svarge .adhikAnando jAyate|


tannAmnA yirUshAlamamArabhya sarvvadeshe manaHparAvarttanasya pApamochanasya cha susaMvAdaH prachArayitavyaH,


tadAnIM yIshuH prAyeNa triMshadvarShavayaska AsIt| laukikaj nAne tu sa yUShaphaH putraH,


ahaM dhArmmikAn AhvAtuM nAgatosmi kintu manaH parAvarttayituM pApina eva|


apara ncha IshvarIyarAjyasya susaMvAdaM prakAshayitum rogiNAmArogyaM karttu ncha preraNakAle tAn jagAda|


kathAmetAM shruvA te kShAntA Ishvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IshvaronyadeshIyalokebhyopi manaHparivarttanarUpaM dAnam adAt|


teShAM pUrvvIyalokAnAm aj nAnatAM pratIshvaro yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum Aj nApayati,


tataH pitaraH pratyavadad yUyaM sarvve svaM svaM manaH parivarttayadhvaM tathA pApamochanArthaM yIshukhrIShTasya nAmnA majjitAshcha bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|


yihUdIyAnAm anyadeshIyalokAnA ncha samIpa etAdR^ishaM sAkShyaM dadAmi|


prathamato dammeShaknagare tato yirUshAlami sarvvasmin yihUdIyadeshe anyeShu desheShu cha yeेna lokA matiM parAvarttya IshvaraM prati parAvarttayante, manaHparAvarttanayogyAni karmmANi cha kurvvanti tAdR^isham upadeshaM prachAritavAn|


ataH sveShAM pApamochanArthaM khedaM kR^itvA manAMsi parivarttayadhvaM, tasmAd IshvarAt sAntvanAprApteH samaya upasthAsyati;


vayaM mR^itijanakakarmmabhyo manaHparAvarttanam Ishvare vishvAso majjanashikShaNaM hastArpaNaM mR^italokAnAm utthAnam


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्