Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 tadAnIM yIshustamavochat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH parameshvaraH praNamyaH kevalaH sa sevyashcha|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদানীং যীশুস্তমৱোচৎ, দূৰীভৱ প্ৰতাৰক, লিখিতমিদম্ আস্তে, "ৎৱযা নিজঃ প্ৰভুঃ পৰমেশ্ৱৰঃ প্ৰণম্যঃ কেৱলঃ স সেৱ্যশ্চ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদানীং যীশুস্তমৱোচৎ, দূরীভৱ প্রতারক, লিখিতমিদম্ আস্তে, "ৎৱযা নিজঃ প্রভুঃ পরমেশ্ৱরঃ প্রণম্যঃ কেৱলঃ স সেৱ্যশ্চ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒါနီံ ယီၑုသ္တမဝေါစတ်, ဒူရီဘဝ ပြတာရက, လိခိတမိဒမ် အာသ္တေ, "တွယာ နိဇး ပြဘုး ပရမေၑွရး ပြဏမျး ကေဝလး သ သေဝျၑ္စ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:10
30 अन्तरसन्दर्भाः  

kintu sa vadanaM parAvartya pitaraM jagAda, he vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhase, IshvarIyakAryyAt mAnuShIyakAryyaM tubhyaM rochate|


atha sa chatvAriMshaddinAni tasmin sthAne vanyapashubhiH saha tiShThan shaitAnA parIkShitaH; pashchAt svargIyadUtAstaM siShevire|


tadAnIM sa tAn jagAda, vidyutamiva svargAt patantaM shaitAnam adarsham|


tathaiva shaitAnapi svalokAn yadi viruNaddhi tadA tasya rAjyaM kathaM sthAsyati? bAlasibUbAhaM bhUtAn tyAjayAmi yUyamiti vadatha|


tarhyAShTAdashavatsarAn yAvat shaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vishrAmavAre na mochayitavyA?


etastin samaye dvAdashashiShyeShu gaNita IShkariyotIyarUDhimAn yo yihUdAstasyAntaHkaraNaM shaitAnAshritatvAt


aparaM prabhuruvAcha, he shimon pashya tita_unA dhAnyAnIva yuShmAn shaitAn chAlayitum aichChat,


tadA yIshustaM pratyuktavAn dUrI bhava shaitAn lipirAste, nijaM prabhuM parameshvaraM bhajasva kevalaM tameva sevasva cha|


tasmin datte sati shaitAn tamAshrayat; tadA yIshustam avadat tvaM yat kariShyasi tat kShipraM kuru|


yathA te mayi vishvasya pavitrIkR^itAnAM madhye bhAgaM prApnuvanti tadabhiprAyeNa teShAM j nAnachakShUMShi prasannAni karttuM tathAndhakArAd dIptiM prati shaitAnAdhikArAchcha IshvaraM prati matIH parAvarttayituM teShAM samIpaM tvAM preShyAmi|


tasmAt pitarokathayat he anAniya bhUme rmUlyaM ki nchit sa Ngopya sthApayituM pavitrasyAtmanaH sannidhau mR^iShAvAkyaM kathayitu ncha shaitAn kutastavAntaHkaraNe pravR^ittimajanayat?


sa naraH sharIranAshArthamasmAbhiH shayatAno haste samarpayitavyastato.asmAkaM prabho ryIsho rdivase tasyAtmA rakShAM gantuM shakShyati|


upoShaNaprArthanayoH sevanArtham ekamantraNAnAM yuShmAkaM kiyatkAlaM yAvad yA pR^ithaksthiti rbhavati tadanyo vichChedo yuShmanmadhye na bhavatu, tataH param indriyANAm adhairyyAt shayatAn yad yuShmAn parIkShAM na nayet tadarthaM punarekatra milata|


tachchAshcharyyaM nahi; yataH svayaM shayatAnapi tejasvidUtasya veshaM dhArayati,


aparam utkR^iShTadarshanaprAptito yadaham AtmAbhimAnI na bhavAmi tadarthaM sharIravedhakam ekaM shUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tADayitA shayatAno dUtaH|


shayatAnaH kalpanAsmAbhiraj nAtA nahi, ato vayaM yat tena na va nchyAmahe tadartham asmAbhiH sAvadhAnai rbhavitavyaM|


ataeva yUyam Ishvarasya vashyA bhavata shayatAnaM saMrundha tena sa yuShmattaH palAyiShyate|


ato vishvAse susthirAstiShThantastena sArddhaM yudhyata, yuShmAkaM jagannivAsibhrAtR^iShvapi tAdR^ishAH kleshA varttanta iti jAnIta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्