Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 3:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 kintvasmAkaM tAta ibrAhIm astIti sveShu manaHsu chIntayanto mA vyAharata| yato yuShmAn ahaM vadAmi, Ishvara etebhyaH pAShANebhya ibrAhImaH santAnAn utpAdayituM shaknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কিন্ত্ৱস্মাকং তাত ইব্ৰাহীম্ অস্তীতি স্ৱেষু মনঃসু চীন্তযন্তো মা ৱ্যাহৰত| যতো যুষ্মান্ অহং ৱদামি, ঈশ্ৱৰ এতেভ্যঃ পাষাণেভ্য ইব্ৰাহীমঃ সন্তানান্ উৎপাদযিতুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কিন্ত্ৱস্মাকং তাত ইব্রাহীম্ অস্তীতি স্ৱেষু মনঃসু চীন্তযন্তো মা ৱ্যাহরত| যতো যুষ্মান্ অহং ৱদামি, ঈশ্ৱর এতেভ্যঃ পাষাণেভ্য ইব্রাহীমঃ সন্তানান্ উৎপাদযিতুং শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကိန္တွသ္မာကံ တာတ ဣဗြာဟီမ် အသ္တီတိ သွေၐု မနးသု စီန္တယန္တော မာ ဝျာဟရတ၊ ယတော ယုၐ္မာန် အဟံ ဝဒါမိ, ဤၑွရ ဧတေဘျး ပါၐာဏေဘျ ဣဗြာဟီမး သန္တာနာန် ဥတ္ပာဒယိတုံ ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:9
22 अन्तरसन्दर्भाः  

yato.antarAd arthAn mAnavAnAM manobhyaH kuchintA parastrIveshyAgamanaM


tataH sa manasA chintayitvA kathayAmbabhUva mamaitAni samutpannAni dravyANi sthApayituM sthAnaM nAsti kiM kariShyAmi?


he pitar ibrAhIm anugR^ihya a NgulyagrabhAgaM jale majjayitvA mama jihvAM shItalAM karttum iliyAsaraM preraya, yato vahnishikhAtohaM vyathitosmi|


sa uvAcha, yuShmAnahaM vadAmi yadyamI nIravAstiShThanti tarhi pAShANA uchaiH kathAH kathayiShyanti|


tasmAd ibrAhIm asmAkaM pitA kathAmIdR^ishIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuShmAnahaM yathArthaM vadAmi pAShANebhya etebhya Ishvara ibrAhImaH santAnotpAdane samarthaH|


tadA yIshusteShAm itthaM chintanaM viditvA tebhyokathayad yUyaM manobhiH kuto vitarkayatha?


tasmAt sa nimantrayitA phirUshI manasA chintayAmAsa, yadyayaM bhaviShyadvAdI bhavet tarhi enaM spR^ishati yA strI sA kA kIdR^ishI cheti j nAtuM shaknuyAt yataH sA duShTA|


tadA te pratyavAdiShuH vayam ibrAhImo vaMshaH kadApi kasyApi dAsA na jAtAstarhi yuShmAkaM muktti rbhaviShyatIti vAkyaM kathaM bravIShi?


yuyam ibrAhImo vaMsha ityahaM jAnAmi kintu mama kathA yuShmAkam antaHkaraNeShu sthAnaM na prApnuvanti tasmAddheto rmAM hantum Ihadhve|


tarhi tvaM kim asmAkaM pUrvvapuruShAd ibrAhImopi mahAn? yasmAt sopi mR^itaH bhaviShyadvAdinopi mR^itAH tvaM svaM kaM pumAMsaM manuShe?


he ibrAhImo vaMshajAtA bhrAtaro he IshvarabhItAH sarvvalokA yuShmAn prati paritrANasya kathaiShA preritA|


he bhrAtaro mama kathAyAm mano nidhatta| IshvaraH svanAmArthaM bhinnadeshIyalokAnAm madhyAd ekaM lokasaMghaM grahItuM matiM kR^itvA yena prakAreNa prathamaM tAn prati kR^ipAvalekanaM kR^itavAn taM shimon varNitavAn|


asmAkaM pUrvvapuruSha ibrAhIm kAyikakriyayA kiM labdhavAn etadadhi kiM vadiShyAmaH?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्