Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 3:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 svIyaM svIyaM duritam a NgIkR^itya tasyAM yarddani tena majjitA babhUvuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 स्वीयं स्वीयं दुरितम् अङ्गीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 স্ৱীযং স্ৱীযং দুৰিতম্ অঙ্গীকৃত্য তস্যাং যৰ্দ্দনি তেন মজ্জিতা বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 স্ৱীযং স্ৱীযং দুরিতম্ অঙ্গীকৃত্য তস্যাং যর্দ্দনি তেন মজ্জিতা বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သွီယံ သွီယံ ဒုရိတမ် အင်္ဂီကၖတျ တသျာံ ယရ္ဒ္ဒနိ တေန မဇ္ဇိတာ ဗဘူဝုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 svIyaM svIyaM duritam aggIkRtya tasyAM yarddani tEna majjitA babhUvuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:6
35 अन्तरसन्दर्भाः  

aparam ahaM manaHparAvarttanasUchakena majjanena yuShmAn majjayAmIti satyaM, kintu mama pashchAd ya AgachChati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuShmAn vahnirUpe pavitra Atmani saMmajjayiShyati|


tato yihUdAdeshayirUshAlamnagaranivAsinaH sarvve lokA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnya NgIkR^itya yarddananadyAM tena majjitA babhUvuH|


san isrAyelvaMshIyAn anekAn prabhoH parameshvarasya mArgamAneShyati|


tadA yohan sarvvAn vyAjahAra, jale.ahaM yuShmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mochayitumapi na yogyosmi tAdR^isha eko matto gurutaraH pumAn eti, sa yuShmAn vahnirUpe pavitra Atmani majjayiShyati|


yohan jale majjitAvAn kintvalpadinamadhye yUyaM pavitra Atmani majjitA bhaviShyatha|


tena yohan jale majjitavAn iti satyaM kintu yUyaM pavitra Atmani majjitA bhaviShyatha, iti yadvAkyaM prabhuruditavAn tat tadA mayA smR^itam|


yeShAmanekeShAM lokAnAM pratItirajAyata ta Agatya svaiH kR^itAH kriyAH prakAsharUpeNA NgIkR^itavantaH|


ataeva kuto vilambase? prabho rnAmnA prArthya nijapApaprakShAlanArthaM majjanAya samuttiShTha|


majjane cha tena sArddhaM shmashAnaM prAptAH puna rmR^itAnAM madhyAt tasyotthApayiturIshvarasya shakteH phalaM yo vishvAsastadvArA tasminneva majjane tena sArddham utthApitA abhavata|


anantakAlasthAyivichArAj nA chaitaiH punarbhittimUlaM na sthApayantaH khrIShTaviShayakaM prathamopadeshaM pashchAtkR^itya siddhiM yAvad agrasarA bhavAma|


kevalaM khAdyapeyeShu vividhamajjaneShu cha shArIrikarItibhi ryuktAni naivedyAni balidAnAni cha bhavanti|


yUyaM parasparam aparAdhAn a NgIkurudhvam ArogyaprAptyartha nchaikajano .anyasya kR^ite prArthanAM karotu dhArmmikasya sayatnA prArthanA bahushaktivishiShTA bhavati|


tannidarshana nchAvagAhanaM (arthataH shArIrikamalinatAyA yastyAgaH sa nahi kintvIshvarAyottamasaMvedasya yA prataj nA saiva) yIshukhrIShTasya punarutthAnenedAnIm asmAn uttArayati,


yadi svapApAni svIkurmmahe tarhi sa vishvAsyo yAthArthikashchAsti tasmAd asmAkaM pApAni kShamiShyate sarvvasmAd adharmmAchchAsmAn shuddhayiShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्