Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 tatastA bhayAt mahAnandA ncha shmashAnAt tUrNaM bahirbhUya tachChiShyAn vArttAM vaktuM dhAvitavatyaH| kintu shiShyAn vArttAM vaktuM yAnti, tadA yIshu rdarshanaM dattvA tA jagAda,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततस्ता भयात् महानन्दाञ्च श्मशानात् तूर्णं बहिर्भूय तच्छिष्यान् वार्त्तां वक्तुं धावितवत्यः। किन्तु शिष्यान् वार्त्तां वक्तुं यान्ति, तदा यीशु र्दर्शनं दत्त्वा ता जगाद,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততস্তা ভযাৎ মহানন্দাঞ্চ শ্মশানাৎ তূৰ্ণং বহিৰ্ভূয তচ্ছিষ্যান্ ৱাৰ্ত্তাং ৱক্তুং ধাৱিতৱত্যঃ| কিন্তু শিষ্যান্ ৱাৰ্ত্তাং ৱক্তুং যান্তি, তদা যীশু ৰ্দৰ্শনং দত্ত্ৱা তা জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততস্তা ভযাৎ মহানন্দাঞ্চ শ্মশানাৎ তূর্ণং বহির্ভূয তচ্ছিষ্যান্ ৱার্ত্তাং ৱক্তুং ধাৱিতৱত্যঃ| কিন্তু শিষ্যান্ ৱার্ত্তাং ৱক্তুং যান্তি, তদা যীশু র্দর্শনং দত্ত্ৱা তা জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတသ္တာ ဘယာတ် မဟာနန္ဒာဉ္စ ၑ္မၑာနာတ် တူရ္ဏံ ဗဟိရ္ဘူယ တစ္ဆိၐျာန် ဝါရ္တ္တာံ ဝက္တုံ ဓာဝိတဝတျး၊ ကိန္တု ၑိၐျာန် ဝါရ္တ္တာံ ဝက္တုံ ယာန္တိ, တဒါ ယီၑု ရ္ဒရ္ၑနံ ဒတ္တွာ တာ ဇဂါဒ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tatastA bhayAt mahAnandAnjca zmazAnAt tUrNaM bahirbhUya tacchiSyAn vArttAM vaktuM dhAvitavatyaH| kintu ziSyAn vArttAM vaktuM yAnti, tadA yIzu rdarzanaM dattvA tA jagAda,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:8
9 अन्तरसन्दर्भाः  

tUrNaM gatvA tachChiShyAn iti vadata, sa shmashAnAd udatiShThat, yuShmAkamagre gAlIlaM yAsyati yUyaM tatra taM vIkShiShyadhve, pashyatAhaM vArttAmimAM yuShmAnavAdiShaM|


yuShmAkaM kalyANaM bhUyAt, tatastA Agatya tatpAdayoH patitvA praNemuH|


tAH kampitA vistitAshcha tUrNaM shmashAnAd bahirgatvA palAyanta bhayAt kamapi kimapi nAvadaMshcha|


yuShmAnaham atiyathArthaM vadAmi yUyaM krandiShyatha vilapiShyatha cha, kintu jagato lokA AnandiShyanti; yUyaM shokAkulA bhaviShyatha kintu shokAt paraM AnandayuktA bhaviShyatha|


tathA yUyamapi sAmprataM shokAkulA bhavatha kintu punarapi yuShmabhyaM darshanaM dAsyAmi tena yuShmAkam antaHkaraNAni sAnandAni bhaviShyanti, yuShmAkaM tam Ananda ncha kopi harttuM na shakShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्