Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 tadA mahAn bhUkampo.abhavat; parameshvarIyadUtaH svargAdavaruhya shmashAnadvArAt pAShANamapasAryya taduparyyupavivesha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तदा महान् भूकम्पोऽभवत्; परमेश्वरीयदूतः स्वर्गादवरुह्य श्मशानद्वारात् पाषाणमपसार्य्य तदुपर्य्युपविवेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তদা মহান্ ভূকম্পোঽভৱৎ; পৰমেশ্ৱৰীযদূতঃ স্ৱৰ্গাদৱৰুহ্য শ্মশানদ্ৱাৰাৎ পাষাণমপসাৰ্য্য তদুপৰ্য্যুপৱিৱেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তদা মহান্ ভূকম্পোঽভৱৎ; পরমেশ্ৱরীযদূতঃ স্ৱর্গাদৱরুহ্য শ্মশানদ্ৱারাৎ পাষাণমপসার্য্য তদুপর্য্যুপৱিৱেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဒါ မဟာန် ဘူကမ္ပော'ဘဝတ်; ပရမေၑွရီယဒူတး သွရ္ဂာဒဝရုဟျ ၑ္မၑာနဒွါရာတ် ပါၐာဏမပသာရျျ တဒုပရျျုပဝိဝေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tadA mahAn bhUkampO'bhavat; paramEzvarIyadUtaH svargAdavaruhya zmazAnadvArAt pASANamapasAryya taduparyyupavivEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:2
12 अन्तरसन्दर्भाः  

svArthaM shaile yat shmashAnaM chakhAna, tanmadhye tatkAyaM nidhAya tasya dvAri vR^ihatpAShANaM dadau|


tataste gatvA taddUाrapAShANaM mudrA NkitaM kR^itvA rakShigaNaM niyojya shmashAnaM rakShayAmAsuH|


anantaraM saptAhasya prathamadine .atipratyUShe .andhakAre tiShThati magdalInI mariyam tasya shmashAnasya nikaTaM gatvA shmashAnasya mukhAt prastaramapasAritam apashyat|


tadAkasmAt mahAn bhUmikampo.abhavat tena bhittimUlena saha kArA kampitAbhUt tatkShaNAt sarvvANi dvArANi muktAni jAtAni sarvveShAM bandhanAni cha muktAni|


kintu rAtrau parameshvarasya dUtaH kArAyA dvAraM mochayitvA tAn bahirAnIyAkathayat,


aparaM yasya mahattvaM sarvvasvIkR^itam Ishvarabhaktestat nigUDhavAkyamidam Ishvaro mAnavadehe prakAshita AtmanA sapuNyIkR^ito dUtaiH sandR^iShTaH sarvvajAtIyAnAM nikaTe ghoShito jagato vishvAsapAtrIbhUtastejaHprAptaye svargaM nItashcheti|


tatastai rviShayaiste yanna svAn kintvasmAn upakurvvantyetat teShAM nikaTe prAkAshyata| yAMshcha tAn viShayAn divyadUtA apyavanatashiraso nirIkShitum abhilaShanti te viShayAH sAmprataM svargAt preShitasya pavitrasyAtmanaH sahAyyAd yuShmatsamIpe susaMvAdaprachArayitR^ibhiH prAkAshyanta|


anantaram Ishvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhye cha niyamama njUShA dR^ishyAbhavat, tena taDito ravAH stanitAni bhUmikampo gurutarashilAvR^iShTishchaitAni samabhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्