Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 yIshustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtR^in gAlIlaM yAtuM vadata, tatra te mAM drakShyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यीशुस्ता अवादीत्, मा बिभीत, यूयं गत्वा मम भ्रातृन् गालीलं यातुं वदत, तत्र ते मां द्रक्ष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যীশুস্তা অৱাদীৎ, মা বিভীত, যূযং গৎৱা মম ভ্ৰাতৃন্ গালীলং যাতুং ৱদত, তত্ৰ তে মাং দ্ৰক্ষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যীশুস্তা অৱাদীৎ, মা বিভীত, যূযং গৎৱা মম ভ্রাতৃন্ গালীলং যাতুং ৱদত, তত্র তে মাং দ্রক্ষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယီၑုသ္တာ အဝါဒီတ်, မာ ဗိဘီတ, ယူယံ ဂတွာ မမ ဘြာတၖန် ဂါလီလံ ယာတုံ ဝဒတ, တတြ တေ မာံ ဒြက္ၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yIzustA avAdIt, mA bibhIta, yUyaM gatvA mama bhrAtRn gAlIlaM yAtuM vadata, tatra tE mAM drakSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:10
18 अन्तरसन्दर्भाः  

tadaiva yIshustAnavadat, susthirA bhavata, mA bhaiShTa, eSho.aham|


tadAnIM rAjA tAn prativadiShyati, yuShmAnahaM satyaM vadAmi, mamaiteShAM bhrAtR^iNAM madhye ka nchanaikaM kShudratamaM prati yad akuruta, tanmAM pratyakuruta|


tadA sa tAn vadiShyati, tathyamahaM yuShmAn bravImi, yuShmAbhireShAM ka nchana kShodiShThaM prati yannAkAri, tanmAM pratyeva nAkAri|


kintu shmashAnAt samutthAya yuShmAkamagre.ahaM gAlIlaM gamiShyAmi|


sa dUto yoShito jagAda, yUyaM mA bhaiShTa, krushahatayIshuM mR^igayadhve tadahaM vedmi|


tUrNaM gatvA tachChiShyAn iti vadata, sa shmashAnAd udatiShThat, yuShmAkamagre gAlIlaM yAsyati yUyaM tatra taM vIkShiShyadhve, pashyatAhaM vArttAmimAM yuShmAnavAdiShaM|


yuShmAkaM kalyANaM bhUyAt, tatastA Agatya tatpAdayoH patitvA praNemuH|


kintu tena yathoktaM tathA yuShmAkamagre gAlIlaM yAsyate tatra sa yuShmAn sAkShAt kariShyate yUyaM gatvA tasya shiShyebhyaH pitarAya cha vArttAmimAM kathayata|


tadA yIshuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuShmAka ncha pitA mama yuShmAka ncheshvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtR^igaNaM j nApaya|


yata Ishvaro bahubhrAtR^iNAM madhye svaputraM jyeShThaM karttum ichChan yAn pUrvvaM lakShyIkR^itavAn tAn tasya pratimUrtyAH sAdR^ishyaprAptyarthaM nyayuMkta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्