Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:63 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

63 he mahechCha sa pratArako jIvana akathayat, dinatrayAt paraM shmashAnAdutthAsyAmi tadvAkyaM smarAmo vayaM;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

63 हे महेच्छ स प्रतारको जीवन अकथयत्, दिनत्रयात् परं श्मशानादुत्थास्यामि तद्वाक्यं स्मरामो वयं;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

63 হে মহেচ্ছ স প্ৰতাৰকো জীৱন অকথযৎ, দিনত্ৰযাৎ পৰং শ্মশানাদুত্থাস্যামি তদ্ৱাক্যং স্মৰামো ৱযং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

63 হে মহেচ্ছ স প্রতারকো জীৱন অকথযৎ, দিনত্রযাৎ পরং শ্মশানাদুত্থাস্যামি তদ্ৱাক্যং স্মরামো ৱযং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

63 ဟေ မဟေစ္ဆ သ ပြတာရကော ဇီဝန အကထယတ်, ဒိနတြယာတ် ပရံ ၑ္မၑာနာဒုတ္ထာသျာမိ တဒွါကျံ သ္မရာမော ဝယံ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

63 hE mahEccha sa pratArakO jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmO vayaM;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:63
18 अन्तरसन्दर्भाः  

anya ncha yirUshAlamnagaraM gatvA prAchInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyashcha bahuduHkhabhogastai rhatatvaM tR^itIyadine punarutthAna ncha mamAvashyakam etAH kathA yIshustatkAlamArabhya shiShyAn j nApayitum ArabdhavAn|


kintu tR^itIye.ahi्na ma utthApiShyate, tena te bhR^ishaM duHkhitA babhUvaH|


te cha taM hantumAj nApya tiraskR^itya vetreNa praharttuM krushe dhAtayitu nchAnyadeshIyAnAM kareShu samarpayiShyanti, kintu sa tR^itIyadivase shmashAnAd utthApiShyate|


sheShe dvau mR^iShAsAkShiNAvAgatya jagadatuH, pumAnayamakathayat, ahamIshvaramandiraM bhaMktvA dinatrayamadhye tannirmmAtuM shaknomi|


tasmAt tR^itIyadinaM yAvat tat shmashAnaM rakShitumAdishatu, nochet tachChiShyA yAminyAmAgatya taM hR^itvA lokAn vadiShyanti, sa shmashAnAdudatiShThat, tathA sati prathamabhrAnteH sheShIyabhrAnti rmahatI bhaviShyati|


so.atra nAsti, yathAvadat tathotthitavAn; etat prabhoH shayanasthAnaM pashyata|


te tamupahasya kashayA prahR^itya tadvapuShi niShThIvaM nikShipya taM haniShyanti, tataH sa tR^itIyadine protthAsyati|


manuShyaputreNAvashyaM bahavo yAtanA bhoktavyAH prAchInalokaiH pradhAnayAjakairadhyApakaishcha sa ninditaH san ghAtayiShyate tR^itIyadine utthAsyati cha, yIshuH shiShyAnupadeShTumArabhya kathAmimAM spaShTamAchaShTa|


apara ncha sa shiShyAnupadishan babhAShe, naraputro narahasteShu samarpayiShyate te cha taM haniShyanti taistasmin hate tR^itIyadine sa utthAsyatIti|


anantaraM sa dvAdashashiShyAnAhUya babhAShe, pashyata vayaM yirUshAlamnagaraM yAmaH, tasmAt manuShyaputre bhaviShyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiShyate;


svamabhiShiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niShedhantaM rAjyaviparyyayaM kurttuM pravarttamAnam ena prAptA vayaM|


sa punaruvAcha, manuShyaputreNa vahuyAtanA bhoktavyAH prAchInalokaiH pradhAnayAjakairadhyApakaishcha sovaj nAya hantavyaH kintu tR^itIyadivase shmashAnAt tenotthAtavyam|


tato yIshustAnavochad yuShmAbhire tasmin mandire nAshite dinatrayamadhye.ahaM tad utthApayiShyAmi|


tato lokAnAM madhye tasmin nAnAvidhA vivAdA bhavitum ArabdhavantaH| kechid avochan sa uttamaH puruShaH kechid avochan na tathA varaM lokAnAM bhramaM janayati|


tataH phirUshinaH prAvochan yUyamapi kimabhrAmiShTa?


mAnApamAnayorakhyAtisukhyAtyo rbhAgitvam etaiH sarvvairIshvarasya prashaMsyAn parichArakAn svAn prakAshayAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्