Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:60 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

60 svArthaM shaile yat shmashAnaM chakhAna, tanmadhye tatkAyaM nidhAya tasya dvAri vR^ihatpAShANaM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

60 स्वार्थं शैले यत् श्मशानं चखान, तन्मध्ये तत्कायं निधाय तस्य द्वारि वृहत्पाषाणं ददौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

60 স্ৱাৰ্থং শৈলে যৎ শ্মশানং চখান, তন্মধ্যে তৎকাযং নিধায তস্য দ্ৱাৰি ৱৃহৎপাষাণং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

60 স্ৱার্থং শৈলে যৎ শ্মশানং চখান, তন্মধ্যে তৎকাযং নিধায তস্য দ্ৱারি ৱৃহৎপাষাণং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

60 သွာရ္ထံ ၑဲလေ ယတ် ၑ္မၑာနံ စခါန, တန္မဓျေ တတ္ကာယံ နိဓာယ တသျ ဒွါရိ ဝၖဟတ္ပာၐာဏံ ဒဒေါ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

60 svArthaM zailE yat zmazAnaM cakhAna, tanmadhyE tatkAyaM nidhAya tasya dvAri vRhatpASANaM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:60
12 अन्तरसन्दर्भाः  

tataste gatvA taddUाrapAShANaM mudrA NkitaM kR^itvA rakShigaNaM niyojya shmashAnaM rakShayAmAsuH|


tadA mahAn bhUkampo.abhavat; parameshvarIyadUtaH svargAdavaruhya shmashAnadvArAt pAShANamapasAryya taduparyyupavivesha|


kintu shmashAnadvArAt pAShANamapasAritaM dR^iShTvA


tato yIshuH punarantardIrghaM nishvasya shmashAnAntikam agachChat| tat shmashAnam ekaM gahvaraM tanmukhe pAShANa eka AsIt|


tadA mR^itasya shmashAnAt pAShANo.apasArite yIshurUrdvvaM pashyan akathayat, he pita rmama nevesanam ashR^iNoH kAraNAdasmAt tvAM dhanyaM vadAmi|


apara ncha yatra sthAne taM krushe.avidhan tasya nikaTasthodyAne yatra kimapi mR^itadehaM kadApi nAsthApyata tAdR^isham ekaM nUtanaM shmashAnam AsIt|


anantaraM saptAhasya prathamadine .atipratyUShe .andhakAre tiShThati magdalInI mariyam tasya shmashAnasya nikaTaM gatvA shmashAnasya mukhAt prastaramapasAritam apashyat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्