Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:56 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

56 magdalInI mariyam yAkUbyoshyo rmAtA yA mariyam sibadiyaputrayo rmAtA cha yoShita etA dUre tiShThantyo dadR^ishuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

56 मग्दलीनी मरियम् याकूब्योश्यो र्माता या मरियम् सिबदियपुत्रयो र्माता च योषित एता दूरे तिष्ठन्त्यो ददृशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

56 মগ্দলীনী মৰিযম্ যাকূব্যোশ্যো ৰ্মাতা যা মৰিযম্ সিবদিযপুত্ৰযো ৰ্মাতা চ যোষিত এতা দূৰে তিষ্ঠন্ত্যো দদৃশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

56 মগ্দলীনী মরিযম্ যাকূব্যোশ্যো র্মাতা যা মরিযম্ সিবদিযপুত্রযো র্মাতা চ যোষিত এতা দূরে তিষ্ঠন্ত্যো দদৃশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

56 မဂ္ဒလီနီ မရိယမ် ယာကူဗျောၑျော ရ္မာတာ ယာ မရိယမ် သိဗဒိယပုတြယော ရ္မာတာ စ ယောၐိတ ဧတာ ဒူရေ တိၐ္ဌန္တျော ဒဒၖၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

56 magdalInI mariyam yAkUbyOzyO rmAtA yA mariyam sibadiyaputrayO rmAtA ca yOSita EtA dUrE tiSThantyO dadRzuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:56
13 अन्तरसन्दर्भाः  

kimayaM sUtradhArasya putro nahi? etasya mAtu rnAma cha kiM mariyam nahi? yAkub-yUShaph-shimon-yihUdAshcha kimetasya bhrAtaro nahi?


kintu magdalInI mariyam anyamariyam ete striyau tatra shmashAnasammukha upavivishatuH|


tataH paraM vishrAmavArasya sheShe saptAhaprathamadinasya prabhote jAte magdalInI mariyam anyamariyam cha shmashAnaM draShTumAgatA|


kintu yatra sosthApyata tata magdalInI mariyam yosimAtR^imariyam cha dadR^ishatR^iH|


aparaM yIshuH saptAhaprathamadine pratyUShe shmashAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyame prathamaM darshanaM dadau|


magdalInImariyam, yohanA, yAkUbo mAtA mariyam tadanyAH sa Nginyo yoShitashcha preritebhya etAH sarvvA vArttAH kathayAmAsuH


tadA yasyAH sapta bhUtA niragachChan sA magdalInIti vikhyAtA mariyam herodrAjasya gR^ihAdhipateH hoShe rbhAryyA yohanA shUshAnA


tadAnIM yIsho rmAtA mAtu rbhaginI cha yA kliyapA bhAryyA mariyam magdalInI mariyam cha etAstasya krushasya sannidhau samatiShThan|


anantaraM saptAhasya prathamadine .atipratyUShe .andhakAre tiShThati magdalInI mariyam tasya shmashAnasya nikaTaM gatvA shmashAnasya mukhAt prastaramapasAritam apashyat|


tato magdalInImariyam tatkShaNAd gatvA prabhustasyai darshanaM dattvA kathA etA akathayad iti vArttAM shiShyebhyo.akathayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्