Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:54 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

54 yIshurakShaNAya niyuktaH shatasenApatistatsa Nginashcha tAdR^ishIM bhUkampAdighaTanAM dR^iShTvA bhItA avadan, eSha Ishvaraputro bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

54 यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 যীশুৰক্ষণায নিযুক্তঃ শতসেনাপতিস্তৎসঙ্গিনশ্চ তাদৃশীং ভূকম্পাদিঘটনাং দৃষ্ট্ৱা ভীতা অৱদন্, এষ ঈশ্ৱৰপুত্ৰো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 যীশুরক্ষণায নিযুক্তঃ শতসেনাপতিস্তৎসঙ্গিনশ্চ তাদৃশীং ভূকম্পাদিঘটনাং দৃষ্ট্ৱা ভীতা অৱদন্, এষ ঈশ্ৱরপুত্রো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 ယီၑုရက္ၐဏာယ နိယုက္တး ၑတသေနာပတိသ္တတ္သင်္ဂိနၑ္စ တာဒၖၑီံ ဘူကမ္ပာဒိဃဋနာံ ဒၖၐ္ဋွာ ဘီတာ အဝဒန်, ဧၐ ဤၑွရပုတြော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 yIzurakSaNAya niyuktaH zatasEnApatistatsagginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, ESa IzvaraputrO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:54
22 अन्तरसन्दर्भाः  

kintu yIshu rmaunIbhUya tasyau| tato mahAyAjaka uktavAn, tvAm amareshvaranAmnA shapayAmi, tvamIshvarasya putro.abhiShikto bhavasi naveti vada|


pashchAt te tatropavishya tadrakShaNakarvvaNi niyuktAstasthuH|


he Ishvaramandirabha njaka dinatraye tannirmmAtaH svaM rakSha, chettvamIshvarasutastarhi krushAdavaroha|


sa Ishvare pratyAshAmakarot, yadIshvarastasmin santuShTastarhIdAnImeva tamavet, yataH sa uktavAn ahamIshvarasutaH|


tato mandirasya vichChedavasanam UrdvvAdadho yAvat ChidyamAnaM dvidhAbhavat,


tadAnIM parIkShitA tatsamIpam Agatya vyAhR^itavAn, yadi tvamIshvarAtmajo bhavestarhyAj nayA pAShANAnetAn pUpAn vidhehi|


tadanantaraM yIshunA kapharnAhUmnAmani nagare praviShTe kashchit shatasenApatistatsamIpam Agatya vinIya babhAShe,


ki ncha itthamuchchairAhUya prANAn tyajantaM taM dR^iShdvA tadrakShaNAya niyukto yaH senApatirAsIt sovadat naroyam Ishvaraputra iti satyam|


tataste paprachChuH, rtiha tvamIshvarasya putraH? sa kathayAmAsa, yUyaM yathArthaM vadatha sa evAhaM|


yihUdIyAH pratyavadan asmAkaM yA vyavasthAste tadanusAreNAsya prANahananam uchitaM yatoyaM svam Ishvarasya putramavadat|


kaisariyAnagara itAliyAkhyasainyAntargataH karNIliyanAmA senApatirAsIt


etAdR^ishIM kathAM shrutvA teShAM hR^idayAnAM vidIrNatvAt te pitarAya tadanyapreritebhyashcha kathitavantaH, he bhrAtR^igaNa vayaM kiM kariShyAmaH?


tato lokAH senAgaNena saha sahasrasenApatim AgachChantaM dR^iShTvA paulatADanAto nyavarttanta|


tasmAt paula ekaM shatasenApatim AhUya vAkyamidam bhAShitavAn sahasrasenApateH samIpe.asya yuvamanuShyasya ki nchinnivedanam Aste, tasmAt tatsavidham enaM naya|


anantaraM sahasrasenApati rdvau shatasenApatI AhUyedam Adishat, yuvAM rAtrau praharaikAvashiShTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dve shate ghoTakArohisainyAnAM saptatiM shaktidhArisainyAnAM dve shate cha janAn sajjitAn kurutaM|


jalapathenAsmAkam itoliyAdeshaM prati yAtrAyAM nishchitAyAM satyAM te yUliyanAmno mahArAjasya saMghAtAntargatasya senApateH samIpe paulaM tadanyAn katinayajanAMshcha samArpayan|


kintu shatasenApatiH paulaM rakShituM prayatnaM kR^itvA tAn tachcheShTAyA nivartya ityAdiShTavAn, ye bAhutaraNaM jAnanti te.agre prollampya samudre patitvA bAhubhistIrttvA kUlaM yAntu|


pavitrasyAtmanaH sambandhena cheshvarasya prabhAvavAn putra iti shmashAnAt tasyotthAnena pratipannaM|


taddaNDe mahAbhUmikampe jAte puryyA dashamAMshaH patitaH saptasahasrANi mAnuShAshcha tena bhUmikampena hatAH, avashiShTAshcha bhayaM gatvA svargIyeshvarasya prashaMsAm akIrttayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्