Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:42 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

42 so.anyajanAnAvat, kintu svamavituM na shaknoti| yadIsrAyelo rAjA bhavet, tarhIdAnImeva krushAdavarohatu, tena taM vayaM pratyeShyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 সোঽন্যজনানাৱৎ, কিন্তু স্ৱমৱিতুং ন শক্নোতি| যদীস্ৰাযেলো ৰাজা ভৱেৎ, তৰ্হীদানীমেৱ ক্ৰুশাদৱৰোহতু, তেন তং ৱযং প্ৰত্যেষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 সোঽন্যজনানাৱৎ, কিন্তু স্ৱমৱিতুং ন শক্নোতি| যদীস্রাযেলো রাজা ভৱেৎ, তর্হীদানীমেৱ ক্রুশাদৱরোহতু, তেন তং ৱযং প্রত্যেষ্যামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 သော'နျဇနာနာဝတ်, ကိန္တု သွမဝိတုံ န ၑက္နောတိ၊ ယဒီသြာယေလော ရာဇာ ဘဝေတ်, တရှီဒါနီမေဝ ကြုၑာဒဝရောဟတု, တေန တံ ဝယံ ပြတျေၐျာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 sO'nyajanAnAvat, kintu svamavituM na zaknOti| yadIsrAyElO rAjA bhavEt, tarhIdAnImEva kruzAdavarOhatu, tEna taM vayaM pratyESyAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:42
14 अन्तरसन्दर्भाः  

yo yihUdIyAnAM rAjA jAtavAn, sa kutrAste? vayaM pUrvvasyAM dishi tiShThantastadIyAM tArakAm apashyAma tasmAt taM praNantum aाgamAma|


aparam eSha yihUdIyAnAM rAjA yIshurityapavAdalipipatraM tachChirasa Urdvve yojayAmAsuH|


he Ishvaramandirabha njaka dinatraye tannirmmAtaH svaM rakSha, chettvamIshvarasutastarhi krushAdavaroha|


pradhAnayAjakAdhyApakaprAchInAshcha tathA tiraskR^itya jagaduH,


ki ncha pradhAnayAjakA adhyApakAshcha tadvat tiraskR^itya parasparaM chachakShire eSha parAnAvat kintu svamavituM na shaknoti|


yadIsrAyelo rAjAbhiShiktastrAtA bhavati tarhyadhunaina krushAdavarohatu vayaM tad dR^iShTvA vishvasiShyAmaH; ki ncha yau lokau tena sArddhaM krushe .avidhyetAM tAvapi taM nirbhartsayAmAsatuH|


yo rAjA prabho rnAmnAyAti sa dhanyaH svarge kushalaM sarvvochche jayadhvani rbhavatu, kathAmetAM kathayitvA sAnandam uchairIshvaraM dhanyaM vaktumArebhe|


tatra lokasaMghastiShThan dadarsha; te teShAM shAsakAshcha tamupahasya jagaduH, eSha itarAn rakShitavAn yadIshvareNAbhiruchito .abhiShiktastrAtA bhavati tarhi svamadhunA rakShatu|


nithanel achakathat, he guro bhavAn nitAntam Ishvarasya putrosi, bhavAn isrAyelvaMshasya rAjA|


kharjjUrapatrAdyAnIya taM sAkShAt karttuM bahirAgatya jaya jayeti vAchaM prochchai rvaktum Arabhanta, isrAyelo yo rAjA parameshvarasya nAmnAgachChati sa dhanyaH|


mama kathAM shrutvA yadi kashchin na vishvasiti tarhi tamahaM doShiNaM na karomi, yato heto rjagato janAnAM doShAn nishchitAn karttuM nAgatya tAn parichAtum Agatosmi|


tadA te punashcha taM pUrvvAndham AhUya vyAharan Ishvarasya guNAn vada eSha manuShyaH pApIti vayaM jAnImaH|


kintu tAbhyAM sArddhaM taM svasthamAnuShaM tiShThantaM dR^iShTvA te kAmapyaparAm ApattiM karttaM nAshaknun|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्