Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 tadA nijavAkyamagrAhyamabhUt, kalahashchApyabhUt, pIlAta iti vilokya lokAnAM samakShaM toyamAdAya karau prakShAlyAvochat, etasya dhArmmikamanuShyasya shoNitapAte nirdoSho.ahaM, yuShmAbhireva tad budhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तदा निजवाक्यमग्राह्यमभूत्, कलहश्चाप्यभूत्, पीलात इति विलोक्य लोकानां समक्षं तोयमादाय करौ प्रक्षाल्यावोचत्, एतस्य धार्म्मिकमनुष्यस्य शोणितपाते निर्दोषोऽहं, युष्माभिरेव तद् बुध्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তদা নিজৱাক্যমগ্ৰাহ্যমভূৎ, কলহশ্চাপ্যভূৎ, পীলাত ইতি ৱিলোক্য লোকানাং সমক্ষং তোযমাদায কৰৌ প্ৰক্ষাল্যাৱোচৎ, এতস্য ধাৰ্ম্মিকমনুষ্যস্য শোণিতপাতে নিৰ্দোষোঽহং, যুষ্মাভিৰেৱ তদ্ বুধ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তদা নিজৱাক্যমগ্রাহ্যমভূৎ, কলহশ্চাপ্যভূৎ, পীলাত ইতি ৱিলোক্য লোকানাং সমক্ষং তোযমাদায করৌ প্রক্ষাল্যাৱোচৎ, এতস্য ধার্ম্মিকমনুষ্যস্য শোণিতপাতে নির্দোষোঽহং, যুষ্মাভিরেৱ তদ্ বুধ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တဒါ နိဇဝါကျမဂြာဟျမဘူတ်, ကလဟၑ္စာပျဘူတ်, ပီလာတ ဣတိ ဝိလောကျ လောကာနာံ သမက္ၐံ တောယမာဒါယ ကရော် ပြက္ၐာလျာဝေါစတ်, ဧတသျ ဓာရ္မ္မိကမနုၐျသျ ၑောဏိတပါတေ နိရ္ဒောၐော'ဟံ, ယုၐ္မာဘိရေဝ တဒ် ဗုဓျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta iti vilOkya lOkAnAM samakSaM tOyamAdAya karau prakSAlyAvOcat, Etasya dhArmmikamanuSyasya zONitapAtE nirdOSO'haM, yuSmAbhirEva tad budhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:24
16 अन्तरसन्दर्भाः  

kintu tairuktaM mahakAle na dharttavyaH, dhR^ite prajAnAM kalahena bhavituM shakyate|


aparaM vichArAsanopaveshanakAle pIlAtasya patnI bhR^ityaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkR^ite.adyAhaM svapne prabhUtakaShTamalabhe|


tato.adhipatiravAdIt, kutaH? kiM tenAparAddhaM? kintu te punaruchai rjagaduH, sa krushena vidhyatAM|


etannirAgonaraprANaparakarArpaNAt kaluShaM kR^itavAnahaM| tadA ta uditavantaH, tenAsmAkaM kiM? tvayA tad budhyatAm|


yIshurakShaNAya niyuktaH shatasenApatistatsa Nginashcha tAdR^ishIM bhUkampAdighaTanAM dR^iShTvA bhItA avadan, eSha Ishvaraputro bhavati|


itthaM sati isrAyelIyasantAnai ryasya mUlyaM nirupitaM, tasya triMshanmudrAmAnaM mUlyaM


tadA shimonpitaraH kathitavAn he prabho tarhi kevalapAdau na, mama hastau shirashcha prakShAlayatu|


tadA pIlAtaH punarapi bahirgatvA lokAn avadat, asya kamapyaparAdhaM na labhe.ahaM, pashyata tad yuShmAn j nApayituM yuShmAkaM sannidhau bahirenam AnayAmi|


kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nA NgIkR^itya hatyAkAriNamekaM svebhyo dAtum ayAchadhvaM|


yato vayaM tena yad IshvarIyapuNyaM bhavAmastadarthaM pApena saha yasya j nAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kR^itaH|


yasmAd Ishvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrIShTo .apyekakR^itvaH pApAnAM daNDaM bhuktavAn, sa cha sharIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito .abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्