Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 tadA pIlAtaH paprachCha, tarhi yaM khrIShTaM vadanti, taM yIshuM kiM kariShyAmi? sarvve kathayAmAsuH, sa krushena vidhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तदा पीलातः पप्रच्छ, तर्हि यं ख्रीष्टं वदन्ति, तं यीशुं किं करिष्यामि? सर्व्वे कथयामासुः, स क्रुशेन विध्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদা পীলাতঃ পপ্ৰচ্ছ, তৰ্হি যং খ্ৰীষ্টং ৱদন্তি, তং যীশুং কিং কৰিষ্যামি? সৰ্ৱ্ৱে কথযামাসুঃ, স ক্ৰুশেন ৱিধ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদা পীলাতঃ পপ্রচ্ছ, তর্হি যং খ্রীষ্টং ৱদন্তি, তং যীশুং কিং করিষ্যামি? সর্ৱ্ৱে কথযামাসুঃ, স ক্রুশেন ৱিধ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါ ပီလာတး ပပြစ္ဆ, တရှိ ယံ ခြီၐ္ဋံ ဝဒန္တိ, တံ ယီၑုံ ကိံ ကရိၐျာမိ? သရွွေ ကထယာမာသုး, သ ကြုၑေန ဝိဓျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadA pIlAtaH papraccha, tarhi yaM khrISTaM vadanti, taM yIzuM kiM kariSyAmi? sarvvE kathayAmAsuH, sa kruzEna vidhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:22
16 अन्तरसन्दर्भाः  

tasya suto yAkUb tasya suto yUShaph tasya jAyA mariyam; tasya garbhe yIshurajani, tameva khrIShTam (arthAd abhiShiktaM) vadanti|


tataH pIlAtastatra militAn lokAn apR^ichChat, eSha barabbA bandhI khrIShTavikhyAto yIshushchaitayoH kaM mochayiShyAmi? yuShmAkaM kimIpsitaM?


tato.adhipatistAn pR^iShTavAn, etayoH kamahaM mochayiShyAmi? yuShmAkaM kechChA? te prochu rbarabbAM|


tato.adhipatiravAdIt, kutaH? kiM tenAparAddhaM? kintu te punaruchai rjagaduH, sa krushena vidhyatAM|


tadAnIM pradhAnayAjakA mantriNashcha yIshuM ghAtayituM tatprAtikUlyena sAkShiNo mR^igayA nchakrire, kintu na prAptAH|


tadA sA mahilAvAdIt khrIShTanAmnA vikhyAto.abhiShiktaH puruSha AgamiShyatIti jAnAmi sa cha sarvvAH kathA asmAn j nApayiShyati|


prANahananasya kamapi hetum aprApyApi pIlAtasya nikaTe tasya vadhaM prArthayanta|


ato he bhrAtaraH, anena janena pApamochanaM bhavatIti yuShmAn prati prachAritam Aste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्