Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 aparaM vichArAsanopaveshanakAle pIlAtasya patnI bhR^ityaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkR^ite.adyAhaM svapne prabhUtakaShTamalabhe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং ৱিচাৰাসনোপৱেশনকালে পীলাতস্য পত্নী ভৃত্যং প্ৰহিত্য তস্মৈ কথযামাস, তং ধাৰ্ম্মিকমনুজং প্ৰতি ৎৱযা কিমপি ন কৰ্ত্তৱ্যং; যস্মাৎ তৎকৃতেঽদ্যাহং স্ৱপ্নে প্ৰভূতকষ্টমলভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং ৱিচারাসনোপৱেশনকালে পীলাতস্য পত্নী ভৃত্যং প্রহিত্য তস্মৈ কথযামাস, তং ধার্ম্মিকমনুজং প্রতি ৎৱযা কিমপি ন কর্ত্তৱ্যং; যস্মাৎ তৎকৃতেঽদ্যাহং স্ৱপ্নে প্রভূতকষ্টমলভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ ဝိစာရာသနောပဝေၑနကာလေ ပီလာတသျ ပတ္နီ ဘၖတျံ ပြဟိတျ တသ္မဲ ကထယာမာသ, တံ ဓာရ္မ္မိကမနုဇံ ပြတိ တွယာ ကိမပိ န ကရ္တ္တဝျံ; ယသ္မာတ် တတ္ကၖတေ'ဒျာဟံ သွပ္နေ ပြဘူတကၐ္ဋမလဘေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:19
28 अन्तरसन्दर्भाः  

sa tathaiva bhAvayati, tadAnIM parameshvarasya dUtaH svapne taM darshanaM dattvA vyAjahAra, he dAyUdaH santAna yUShaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiShIH|


tadanantaraM heredi rAjani mR^ite parameshvarasya dUto misardeshe svapne darshanaM dattvA yUShaphe kathitavAn


kintu yihUdIyadeshe arkhilAyanAma rAjakumAro nijapitu rherodaH padaM prApya rAjatvaM karotIti nishamya tat sthAnaM yAtuM sha NkitavAn, pashchAt svapna IshvarAt prabodhaM prApya gAlIldeshasya pradeshaikaM prasthAya nAsarannAma nagaraM gatvA tatra nyuShitavAn,


tadA nijavAkyamagrAhyamabhUt, kalahashchApyabhUt, pIlAta iti vilokya lokAnAM samakShaM toyamAdAya karau prakShAlyAvochat, etasya dhArmmikamanuShyasya shoNitapAte nirdoSho.ahaM, yuShmAbhireva tad budhyatAM|


etannirAgonaraprANaparakarArpaNAt kaluShaM kR^itavAnahaM| tadA ta uditavantaH, tenAsmAkaM kiM? tvayA tad budhyatAm|


yogyapAtre AvAM svasvakarmmaNAM samuchitaphalaM prApnuvaH kintvanena kimapi nAparAddhaM|


tadaitA ghaTanA dR^iShTvA shatasenApatirIshvaraM dhanyamuktvA kathitavAn ayaM nitAntaM sAdhumanuShya AsIt|


etAM kathAM shrutvA pIlAto yIshuM bahirAnIya nistArotsavasya AsAdanadinasya dvitIyapraharAt pUrvvaM prastarabandhananAmni sthAne .arthAt ibrIyabhAShayA yad gabbithA kathyate tasmin sthAne vichArAsana upAvishat|


pashchAt sa yihUdIyapradeshAt kaisariyAnagaraM gatvA tatrAvAtiShThat|


gAlliyanAmA kashchid AkhAyAdeshasya prADvivAkaH samabhavat, tato yihUdIyA ekavAkyAH santaH paulam Akramya vichArasthAnaM nItvA


tadA bhinnadeshIyAH sosthininAmAnaM bhajanabhavanasya pradhAnAdhipatiM dhR^itvA vichArasthAnasya sammukhe prAharan tathApi gAlliyA teShu sarvvakarmmasu na mano nyadadhAt|


tataH paula uttaraM proktavAn, yatra mama vichAro bhavituM yogyaH kaisarasya tatra vichArAsana eva samupasthitosmi; ahaM yihUdIyAnAM kAmapi hAniM nAkArSham iti bhavAn yathArthato vijAnAti|


tatasteShvatrAgateShu parasmin divase.aham avilambaM vichArAsana upavishya taM mAnuSham Anetum Aj nApayam|


dashadivasebhyo.adhikaM vilambya phIShTastasmAt kaisariyAnagaraM gatvA parasmin divase vichArAsana upadishya paulam Anetum Aj nApayat|


sa kimapi pApaM na kR^itavAn tasya vadane kApi Chalasya kathA nAsIt|


he priyabAlakAH, yuShmAbhi ryat pApaM na kriyeta tadarthaM yuShmAn pratyetAni mayA likhyante| yadi tu kenApi pApaM kriyate tarhi pituH samIpe .asmAkaM ekaH sahAyo .arthato dhArmmiko yIshuH khrIShTo vidyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्