Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:53 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

53 aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdashavAhinIto.adhikaM prahiNuyAt mayA tamuddishyedAnImeva tathA prArthayituM na shakyate, tvayA kimitthaM j nAyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

53 अपरं पिता यथा मदन्तिकं स्वर्गीयदूतानां द्वादशवाहिनीतोऽधिकं प्रहिणुयात् मया तमुद्दिश्येदानीमेव तथा प्रार्थयितुं न शक्यते, त्वया किमित्थं ज्ञायते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

53 অপৰং পিতা যথা মদন্তিকং স্ৱৰ্গীযদূতানাং দ্ৱাদশৱাহিনীতোঽধিকং প্ৰহিণুযাৎ মযা তমুদ্দিশ্যেদানীমেৱ তথা প্ৰাৰ্থযিতুং ন শক্যতে, ৎৱযা কিমিত্থং জ্ঞাযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

53 অপরং পিতা যথা মদন্তিকং স্ৱর্গীযদূতানাং দ্ৱাদশৱাহিনীতোঽধিকং প্রহিণুযাৎ মযা তমুদ্দিশ্যেদানীমেৱ তথা প্রার্থযিতুং ন শক্যতে, ৎৱযা কিমিত্থং জ্ঞাযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

53 အပရံ ပိတာ ယထာ မဒန္တိကံ သွရ္ဂီယဒူတာနာံ ဒွါဒၑဝါဟိနီတော'ဓိကံ ပြဟိဏုယာတ် မယာ တမုဒ္ဒိၑျေဒါနီမေဝ တထာ ပြာရ္ထယိတုံ န ၑကျတေ, တွယာ ကိမိတ္ထံ ဇ္ဉာယတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

53 aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinItO'dhikaM prahiNuyAt mayA tamuddizyEdAnImEva tathA prArthayituM na zakyatE, tvayA kimitthaM jnjAyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:53
12 अन्तरसन्दर्भाः  

yadA manujasutaH pavitradUtAn sa NginaH kR^itvA nijaprabhAvenAgatya nijatejomaye siMhAsane nivekShyati,


tataH pratArakeNa sa paryyatyAji, tadA svargIyadUtairAgatya sa siSheve|


yIshoH sannidhiM gatvA taM bhUtagrastam arthAd bAhinIbhUtagrastaM naraM savastraM sachetanaM samupaviShTa ncha dR^iृShTvA bibhyuH|


atha sa taM pR^iShTavAn kinte nAma? tena pratyuktaM vayamaneke .asmastato.asmannAma bAhinI|


anantaraM yIshustaM paprachCha tava kinnAma? sa uvAcha, mama nAma bAhino yato bahavo bhUtAstamAshishriyuH|


kashchijjano mama prANAn hantuM na shaknoti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItu ncha mama shaktirAste bhAramimaM svapituH sakAshAt prAptoham|


yIshuH pratyavadat mama rAjyam etajjagatsambandhIyaM na bhavati yadi mama rAjyaM jagatsambandhIyam abhaviShyat tarhi yihUdIyAnAM hasteShu yathA samarpito nAbhavaM tadarthaM mama sevakA ayotsyan kintu mama rAjyam aihikaM na|


AdamataH saptamaH puruSho yo hanokaH sa tAnuddishya bhaviShyadvAkyamidaM kathitavAn, yathA, pashya svakIyapuNyAnAm ayutai rveShTitaH prabhuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्