Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 kintu tairuktaM mahakAle na dharttavyaH, dhR^ite prajAnAM kalahena bhavituM shakyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 किन्तु तैरुक्तं महकाले न धर्त्तव्यः, धृते प्रजानां कलहेन भवितुं शक्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিন্তু তৈৰুক্তং মহকালে ন ধৰ্ত্তৱ্যঃ, ধৃতে প্ৰজানাং কলহেন ভৱিতুং শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিন্তু তৈরুক্তং মহকালে ন ধর্ত্তৱ্যঃ, ধৃতে প্রজানাং কলহেন ভৱিতুং শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိန္တု တဲရုက္တံ မဟကာလေ န ဓရ္တ္တဝျး, ဓၖတေ ပြဇာနာံ ကလဟေန ဘဝိတုံ ၑကျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAM kalahEna bhavituM zakyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:5
17 अन्तरसन्दर्भाः  

tasmAt nR^ipatistaM hantumichChannapi lokebhyo vibhayA nchakAra; yataH sarvve yohanaM bhaviShyadvAdinaM menire|


manuShyasyeti vaktumapi lokebhyo bibhImaH, yataH sarvvairapi yohan bhaviShyadvAdIti j nAyate|


tadA nijavAkyamagrAhyamabhUt, kalahashchApyabhUt, pIlAta iti vilokya lokAnAM samakShaM toyamAdAya karau prakShAlyAvochat, etasya dhArmmikamanuShyasya shoNitapAte nirdoSho.ahaM, yuShmAbhireva tad budhyatAM|


anantaraM kiNvashUnyapUpotsavasya prathame.ahani nistArotmavArthaM meShamAraNAsamaye shiShyAstaM paprachChaH kutra gatvA vayaM nistArotsavasya bhojyamAsAdayiShyAmaH? kimichChati bhavAn?


kintu lokAnAM kalahabhayAdUchire, nachotsavakAla uchitametaditi|


atha yIshustAnuvAcha nishAyAmasyAM mayi yuShmAkaM sarvveShAM pratyUho bhaviShyati yato likhitamAste yathA, meShANAM rakShaka nchAhaM prahariShyAmi vai tataH| meShANAM nivaho nUnaM pravikIrNo bhaviShyati|


yadi manuShyasyeti vadAmastarhi sarvve lokA asmAn pAShANai rhaniShyanti yato yohan bhaviShyadvAdIti sarvve dR^iDhaM jAnanti|


atha kiNvashUnyapUpotmavadine, arthAt yasmin dine nistArotsavasya meSho hantavyastasmin dine


tadanantaraM pratyUShe te kiyaphAgR^ihAd adhipate rgR^ihaM yIshum anayan kintu yasmin ashuchitve jAte tai rnistArotsave na bhoktavyaM, tasya bhayAd yihUdIyAstadgR^ihaM nAvishan|


tataH sarvvanagaraM kalahena paripUrNamabhavat, tataH paraM te mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacharau dhR^itvaikachittA ra NgabhUmiM javena dhAvitavantaH|


yo misarIyo janaH pUrvvaM virodhaM kR^itvA chatvAri sahasrANi ghAtakAn sa NginaH kR^itvA vipinaM gatavAn tvaM kiM saeva na bhavasi?


.anyadeshIyalokA isrAyellokAshcha sarvva ete sabhAyAm atiShThan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्