Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:46 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

46 uttiShThata, vayaM yAmaH, yo mAM parakareShu masarpayiShyati, pashyata, sa samIpamAyAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

46 उत्तिष्ठत, वयं यामः, यो मां परकरेषु मसर्पयिष्यति, पश्यत, स समीपमायाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 উত্তিষ্ঠত, ৱযং যামঃ, যো মাং পৰকৰেষু মসৰ্পযিষ্যতি, পশ্যত, স সমীপমাযাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 উত্তিষ্ঠত, ৱযং যামঃ, যো মাং পরকরেষু মসর্পযিষ্যতি, পশ্যত, স সমীপমাযাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 ဥတ္တိၐ္ဌတ, ဝယံ ယာမး, ယော မာံ ပရကရေၐု မသရ္ပယိၐျတိ, ပၑျတ, သ သမီပမာယာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 uttiSThata, vayaM yAmaH, yO mAM parakarESu masarpayiSyati, pazyata, sa samIpamAyAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:46
11 अन्तरसन्दर्भाः  

tataH shiShyAnupAgatya gaditavAn, sAmprataM shayAnAH kiM vishrAmyatha? pashyata, samaya upAsthAt, manujasutaH pApinAM kareShu samarpyate|


etatkathAkathanakAle dvAdashashiShyANAmeko yihUdAnAmako mukhyayAjakalokaprAchInaiH prahitAn asidhAriyaShTidhAriNo manujAn gR^ihItvA tatsamIpamupatasthau|


uttiShThata, vayaM vrajAmo yo jano mAM parapANiShu samarpayiShyate pashyata sa samIpamAyAtaH|


kintu yena majjanenAhaM magno bhaviShyAmi yAvatkAlaM tasya siddhi rna bhaviShyati tAvadahaM katikaShTaM prApsyAmi|


mama duHkhabhogAt pUrvvaM yubhAbhiH saha nistArotsavasyaitasya bhojyaM bhoktuM mayAtivA nChA kR^itA|


pashyata yo mAM parakareShu samarpayiShyati sa mayA saha bhojanAsana upavishati|


anantaraM tasyArohaNasamaya upasthite sa sthirachetA yirUshAlamaM prati yAtrAM karttuM nishchityAgre dUtAn preShayAmAsa|


ahaM pitari prema karomi tathA pitu rvidhivat karmmANi karomIti yena jagato lokA jAnanti tadartham uttiShThata vayaM sthAnAdasmAd gachChAma|


yo jano rAtrikAle yIsho rvakSho.avalambya, he prabho ko bhavantaM parakareShu samarpayiShyatIti vAkyaM pR^iShTavAn, taM yIshoH priyatamashiShyaM pashchAd AgachChantaM


kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanena mamAntaHkaraNaM vidIrNaM kariShyatha? prabho ryIsho rnAmno nimittaM yirUshAlami baddho bhavituM kevala tanna prANAn dAtumapi sasajjosmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्