Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:36 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

36 anantaraM yIshuH shiShyaiH sAkaM getshimAnInAmakaM sthAnaM prasthAya tebhyaH kathitavAn, adaH sthAnaM gatvA yAvadahaM prArthayiShye tAvad yUyamatropavishata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 अनन्तरं यीशुः शिष्यैः साकं गेत्शिमानीनामकं स्थानं प्रस्थाय तेभ्यः कथितवान्, अदः स्थानं गत्वा यावदहं प्रार्थयिष्ये तावद् यूयमत्रोपविशत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অনন্তৰং যীশুঃ শিষ্যৈঃ সাকং গেৎশিমানীনামকং স্থানং প্ৰস্থায তেভ্যঃ কথিতৱান্, অদঃ স্থানং গৎৱা যাৱদহং প্ৰাৰ্থযিষ্যে তাৱদ্ যূযমত্ৰোপৱিশত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অনন্তরং যীশুঃ শিষ্যৈঃ সাকং গেৎশিমানীনামকং স্থানং প্রস্থায তেভ্যঃ কথিতৱান্, অদঃ স্থানং গৎৱা যাৱদহং প্রার্থযিষ্যে তাৱদ্ যূযমত্রোপৱিশত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အနန္တရံ ယီၑုး ၑိၐျဲး သာကံ ဂေတ္ၑိမာနီနာမကံ သ္ထာနံ ပြသ္ထာယ တေဘျး ကထိတဝါန်, အဒး သ္ထာနံ ဂတွာ ယာဝဒဟံ ပြာရ္ထယိၐျေ တာဝဒ် ယူယမတြောပဝိၑတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 anantaraM yIzuH ziSyaiH sAkaM gEtzimAnInAmakaM sthAnaM prasthAya tEbhyaH kathitavAn, adaH sthAnaM gatvA yAvadahaM prArthayiSyE tAvad yUyamatrOpavizata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:36
10 अन्तरसन्दर्भाः  

tataH sa ki nchiddUraM gatvAdhomukhaH patan prArthayA nchakre, he matpitaryadi bhavituM shaknoti, tarhi kaMso.ayaM matto dUraM yAtu; kintu madichChAvat na bhavatu, tvadichChAvad bhavatu|


sa dvitIyavAraM prArthayA nchakre, he mattAta, na pIte yadi kaMsamidaM matto dUraM yAtuM na shaknoti, tarhi tvadichChAvad bhavatu|


tasmAt prArthanAkAle antarAgAraM pravishya dvAraM rudvvA guptaM pashyatastava pituH samIpe prArthayasva; tena tava yaH pitA guptadarshI, sa prakAshya tubhyaM phalaM dAsyatil


sa cha dehavAsakAle bahukrandanenAshrupAtena cha mR^ityuta uddharaNe samarthasya pituH samIpe punaH punarvinatiM prarthanA ncha kR^itvA tatphalarUpiNIM sha NkAto rakShAM prApya cha


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्