Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 aparamahaM nUtnagostanIrasaM na pAsyAmi, tAvat gostanIphalarasaM punaH kadApi na pAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अपरमहं नूत्नगोस्तनीरसं न पास्यामि, तावत् गोस्तनीफलरसं पुनः कदापि न पास्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰমহং নূত্নগোস্তনীৰসং ন পাস্যামি, তাৱৎ গোস্তনীফলৰসং পুনঃ কদাপি ন পাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরমহং নূত্নগোস্তনীরসং ন পাস্যামি, তাৱৎ গোস্তনীফলরসং পুনঃ কদাপি ন পাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရမဟံ နူတ္နဂေါသ္တနီရသံ န ပါသျာမိ, တာဝတ် ဂေါသ္တနီဖလရသံ ပုနး ကဒါပိ န ပါသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparamahaM nUtnagOstanIrasaM na pAsyAmi, tAvat gOstanIphalarasaM punaH kadApi na pAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:29
31 अन्तरसन्दर्भाः  

tadAnIM dhArmmikalokAH sveShAM pitU rAjye bhAskara_iva tejasvino bhaviShyanti| shrotuM yasya shrutI AsAte, ma shR^iNuyAt|


ahaM yuShmAn tathyaM vachmi, sarAjyaM manujasutam AgataM na pashyanto mR^ityuM na svAdiShyanti, etAdR^ishAH katipayajanA atrApi daNDAyamAnAH santi|


yato yatra dvau trayo vA mama nAnni milanti, tatraivAhaM teShAM madhye.asmi|


tataH paraM rAjA dakShiNasthitAn mAnavAn vadiShyati, AgachChata mattAtasyAnugrahabhAjanAni, yuShmatkR^ita A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


yasmAdanekeShAM pApamarShaNAya pAtitaM yanmannUtnaniyamarUpashoNitaM tadetat|


pashchAt te gItamekaM saMgIya jaitunAkhyagiriM gatavantaH|


pashyata, jagadantaM yAvat sadAhaM yuShmAbhiH sAkaM tiShThAmi| iti|


yuShmAnahaM yathArthaM vadAmi, Ishvarasya rAjye yAvat sadyojAtaM drAkShArasaM na pAsyAmi,tAvadahaM drAkShAphalarasaM puna rna pAsyAmi|


he kShudrameShavraja yUyaM mA bhaiShTa yuShmabhyaM rAjyaM dAtuM yuShmAkaM pituH sammatirasti|


kintu tavAyaM bhrAtA mR^itaH punarajIvId hAritashcha bhUtvA prAptobhUt, etasmAt kAraNAd utsavAnandau karttum uchitamasmAkam|


yuShmannimittaM mama ya AhlAdaH sa yathA chiraM tiShThati yuShmAkam Anandashcha yathA pUryyate tadarthaM yuShmabhyam etAH kathA atrakatham|


tathA yUyamapi sAmprataM shokAkulA bhavatha kintu punarapi yuShmabhyaM darshanaM dAsyAmi tena yuShmAkam antaHkaraNAni sAnandAni bhaviShyanti, yuShmAkaM tam Ananda ncha kopi harttuM na shakShyati|


kintvadhunA tava sannidhiM gachChAmi mayA yathA teShAM sampUrNAnando bhavati tadarthamahaM jagati tiShThan etAH kathA akathayam|


sarvvalokAnAM nikaTa iti na hi, kintu tasmin shmashAnAdutthite sati tena sArddhaM bhojanaM pAna ncha kR^itavanta etAdR^ishA Ishvarasya manonItAH sAkShiNo ye vayam asmAkaM nikaTe tamadarshayat|


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


siMhasanasyAntike prANichatuShTayasya prAchInavargasya chAntike .api te navInamekaM gItam agAyan kintu dharaNItaH parikrItAn tAn chatushchatvAriMshatyahasrAdhikalakShalokAn vinA nApareNa kenApi tad gItaM shikShituM shakyate|


yataH siMhAsanAdhiShThAnakArI meShashAvakastAn chArayiShyati, amR^itatoyAnAM prasravaNAnAM sannidhiM tAn gamayiShyati cha, Ishvaro.api teShAM nayanabhyaH sarvvamashru pramArkShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्