Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yuShmAkamaM samIpe daridrAH satatamevAsate, kintu yuShmAkamantikehaM nAse satataM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 युष्माकमं समीपे दरिद्राः सततमेवासते, किन्तु युष्माकमन्तिकेहं नासे सततं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যুষ্মাকমং সমীপে দৰিদ্ৰাঃ সততমেৱাসতে, কিন্তু যুষ্মাকমন্তিকেহং নাসে সততং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যুষ্মাকমং সমীপে দরিদ্রাঃ সততমেৱাসতে, কিন্তু যুষ্মাকমন্তিকেহং নাসে সততং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယုၐ္မာကမံ သမီပေ ဒရိဒြား သတတမေဝါသတေ, ကိန္တု ယုၐ္မာကမန္တိကေဟံ နာသေ သတတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yuSmAkamaM samIpE daridrAH satatamEvAsatE, kintu yuSmAkamantikEhaM nAsE satataM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:11
16 अन्तरसन्दर्भाः  

yato yatra dvau trayo vA mama nAnni milanti, tatraivAhaM teShAM madhye.asmi|


yIshunA tadavagatya te samuditAH, yoShAmenAM kuto duHkhinIM kurutha, sA mAM prati sAdhu karmmAkArShIt|


pashyata, jagadantaM yAvat sadAhaM yuShmAbhiH sAkaM tiShThAmi| iti|


daridrAH sarvvadA yuShmAbhiH saha tiShThanti, tasmAd yUyaM yadechChatha tadaiva tAnupakarttAM shaknutha, kintvahaM yubhAbhiH saha nirantaraM na tiShThAmi|


daridrA yuShmAkaM sannidhau sarvvadA tiShThanti kintvahaM sarvvadA yuShmAkaM sannidhau na tiShThAmi|


he vatsA ahaM yuShmAbhiH sArddhaM ki nchitkAlamAtram Ase, tataH paraM mAM mR^igayiShyadhve kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na shakShyatha, yAmimAM kathAM yihUdIyebhyaH kathitavAn tathAdhunA yuShmabhyamapi kathayAmi|


kiyatkAlarat param asya jagato lokA mAM puna rna drakShyanti kintu yUyaM drakShyatha;ahaM jIviShyAmi tasmAt kAraNAd yUyamapi jIviShyatha|


pituH samIpAjjajad Agatosmi jagat parityajya cha punarapi pituH samIpaM gachChAmi|


sAmprataM svasya prerayituH samIpaM gachChAmi tathApi tvaM kka gachChasi kathAmetAM yuShmAkaM kopi mAM na pR^ichChati|


sAmpratam asmin jagati mamAvasthiteH sheSham abhavat ahaM tava samIpaM gachChAmi kintu te jagati sthAsyanti; he pavitra pitarAvayo ryathaikatvamAste tathA teShAmapyekatvaM bhavati tadarthaM yAllokAn mahyam adadAstAn svanAmnA rakSha|


kintu jagataH sR^iShTimArabhya Ishvaro nijapavitrabhaviShyadvAdigaNona yathA kathitavAn tadanusAreNa sarvveShAM kAryyANAM siddhiparyyantaM tena svarge vAsaH karttavyaH|


kevalaM daridrA yuvAbhyAM smaraNIyA iti| atastadeva karttum ahaM yate sma|


sAMsArikajIvikAprApto yo janaH svabhrAtaraM dInaM dR^iShTvA tasmAt svIyadayAM ruNaddhi tasyAntara Ishvarasya prema kathaM tiShThet?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्