Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:45 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

45 tadA sa tAn vadiShyati, tathyamahaM yuShmAn bravImi, yuShmAbhireShAM ka nchana kShodiShThaM prati yannAkAri, tanmAM pratyeva nAkAri|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 तदा स तान् वदिष्यति, तथ्यमहं युष्मान् ब्रवीमि, युष्माभिरेषां कञ्चन क्षोदिष्ठं प्रति यन्नाकारि, तन्मां प्रत्येव नाकारि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 তদা স তান্ ৱদিষ্যতি, তথ্যমহং যুষ্মান্ ব্ৰৱীমি, যুষ্মাভিৰেষাং কঞ্চন ক্ষোদিষ্ঠং প্ৰতি যন্নাকাৰি, তন্মাং প্ৰত্যেৱ নাকাৰি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 তদা স তান্ ৱদিষ্যতি, তথ্যমহং যুষ্মান্ ব্রৱীমি, যুষ্মাভিরেষাং কঞ্চন ক্ষোদিষ্ঠং প্রতি যন্নাকারি, তন্মাং প্রত্যেৱ নাকারি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တဒါ သ တာန် ဝဒိၐျတိ, တထျမဟံ ယုၐ္မာန် ဗြဝီမိ, ယုၐ္မာဘိရေၐာံ ကဉ္စန က္ၐောဒိၐ္ဌံ ပြတိ ယန္နာကာရိ, တန္မာံ ပြတျေဝ နာကာရိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tadA sa tAn vadiSyati, tathyamahaM yuSmAn bravImi, yuSmAbhirESAM kanjcana kSOdiSThaM prati yannAkAri, tanmAM pratyEva nAkAri|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:45
16 अन्तरसन्दर्भाः  

yo bhaviShyadvAdIti j nAtvA tasyAtithyaM vidhatte, sa bhaviShyadvAdinaH phalaM lapsyate, yashcha dhArmmika iti viditvA tasyAtithyaM vidhatte sa dhArmmikamAnavasya phalaM prApsyati|


tadAnIM rAjA tAn prativadiShyati, yuShmAnahaM satyaM vadAmi, mamaiteShAM bhrAtR^iNAM madhye ka nchanaikaM kShudratamaM prati yad akuruta, tanmAM pratyakuruta|


tadA te prativadiShyanti, he prabho, kadA tvAM kShudhitaM vA pipAsitaM vA videshinaM vA nagnaM vA pIDitaM vA kArAsthaM vIkShya tvAM nAsevAmahi?


pashchAdamyanantashAstiM kintu dhArmmikA anantAyuShaM bhoktuM yAsyanti|


sa pR^iShTavAn, he prabho bhavAn kaH? tadA prabhurakathayat yaM yIshuM tvaM tADayasi sa evAhaM; kaNTakasya mukhe padAghAtakaraNaM tava kaShTam|


ityanena prakAreNa bhrAtR^iNAM viruddham aparAdhyadbhisteShAM durbbalAni manAMsi vyAghAtayadbhishcha yuShmAbhiH khrIShTasya vaiparItyenAparAdhyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्