Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:4 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

4 kintu sudhiyaH pradIpAn pAtreNa taila ncha jagR^ihuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु सुधियः प्रदीपान् पात्रेण तैलञ्च जगृहुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু সুধিযঃ প্ৰদীপান্ পাত্ৰেণ তৈলঞ্চ জগৃহুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু সুধিযঃ প্রদীপান্ পাত্রেণ তৈলঞ্চ জগৃহুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု သုဓိယး ပြဒီပါန် ပါတြေဏ တဲလဉ္စ ဇဂၖဟုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu sudhiyaH pradIpAn pAtrENa tailanjca jagRhuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:4
15 अन्तरसन्दर्भाः  

pashyata, vR^ikayUthamadhye meShaH yathAvistathA yuShmAna prahiNomi, tasmAd yUyam ahiriva satarkAH kapotAivAhiMsakA bhavata|


tAsAM kanyAnAM madhye pa ncha sudhiyaH pa ncha durdhiya Asan|


yA durdhiyastAH pradIpAn sa Nge gR^ihItvA tailaM na jagR^ihuH,


anantaraM vare vilambite tAH sarvvA nidrAviShTA nidrAM jagmuH|


yaH kashchit mamaitAH kathAH shrutvA pAlayati, sa pAShANopari gR^ihanirmmAtrA j nAninA saha mayopamIyate|


IshvareNa yaH preritaH saeva IshvarIyakathAM kathayati yata Ishvara AtmAnaM tasmai aparimitam adadAt|


kintvIshvarasyAtmA yadi yuShmAkaM madhye vasati tarhi yUyaM shArIrikAchAriNo na santa AtmikAchAriNo bhavathaH| yasmin tu khrIShTasyAtmA na vidyate sa tatsambhavo nahi|


sa chAsmAn mudrA NkitAn akArShIt satyA NkArasya paNakharUpam AtmAnaM asmAkam antaHkaraNeShu nirakShipachcha|


yaH pavitrastasmAd yUyam abhiShekaM prAptavantastena sarvvANi jAnItha|


aparaM yUyaM tasmAd yam abhiShekaM prAptavantaH sa yuShmAsu tiShThati tataH ko.api yad yuShmAn shikShayet tad anAvashyakaM, sa chAbhiSheko yuShmAn sarvvANi shikShayati satyashcha bhavati na chAtathyaH, ataH sa yuShmAn yadvad ashikShayat tadvat tatra sthAsyatha|


ete lokAH svAn pR^ithak kurvvantaH sAMsArikA AtmahInAshcha santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्