Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAne krandanaM dantagharShaNa ncha vidyete, tasmin bahirbhUtatamasi nikShipata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अपरं यूयं तमकर्म्मण्यं दासं नीत्वा यत्र स्थाने क्रन्दनं दन्तघर्षणञ्च विद्येते, तस्मिन् बहिर्भूततमसि निक्षिपत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অপৰং যূযং তমকৰ্ম্মণ্যং দাসং নীৎৱা যত্ৰ স্থানে ক্ৰন্দনং দন্তঘৰ্ষণঞ্চ ৱিদ্যেতে, তস্মিন্ বহিৰ্ভূততমসি নিক্ষিপত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অপরং যূযং তমকর্ম্মণ্যং দাসং নীৎৱা যত্র স্থানে ক্রন্দনং দন্তঘর্ষণঞ্চ ৱিদ্যেতে, তস্মিন্ বহির্ভূততমসি নিক্ষিপত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အပရံ ယူယံ တမကရ္မ္မဏျံ ဒါသံ နီတွာ ယတြ သ္ထာနေ ကြန္ဒနံ ဒန္တဃရ္ၐဏဉ္စ ဝိဒျေတေ, တသ္မိန် ဗဟိရ္ဘူတတမသိ နိက္ၐိပတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAnE krandanaM dantagharSaNanjca vidyEtE, tasmin bahirbhUtatamasi nikSipata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:30
19 अन्तरसन्दर्भाः  

yatra rodanaM dantagharShaNa ncha bhavati, tatrAgnikuNDe nikShepsyanti|


tatra rodanaM dantai rdantagharShaNa ncha bhaviShyataH|


tadA rAjA nijAnucharAn avadat, etasya karacharaNAn baddhA yatra rodanaM dantairdantagharShaNa ncha bhavati, tatra vahirbhUtatamisre taM nikShipata|


tadA taM daNDayitvA yatra sthAne rodanaM dantagharShaNa nchAsAte, tatra kapaTibhiH sAkaM taddashAM nirUpayiShyati|


aparaM pAdapAnAM mUle kuThAra idAnImapi lagan Aste, tasmAd yasmin pAdape uttamaM phalaM na bhavati, sa kR^itto madhye.agniM nikShepsyate|


yuyaM medinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kena prakAreNa svAduyuktaM bhaviShyati? tat kasyApi kAryyasyAyogyatvAt kevalaM bahiH prakSheptuM narANAM padatalena dalayitu ncha yogyaM bhavati|


kintu yatra sthAne rodanadantagharShaNe bhavatastasmin bahirbhUtatamisre rAjyasya santAnA nikShesyante|


tadA ibrAhImaM ishAkaM yAkUba ncha sarvvabhaviShyadvAdinashcha Ishvarasya rAjyaM prAptAn svAMshcha bahiShkR^itAn dR^iShTvA yUyaM rodanaM dantairdantagharShaNa ncha kariShyatha|


yaH kashchin mayi na tiShThati sa shuShkashAkheva bahi rnikShipyate lokAshcha tA AhR^itya vahnau nikShipya dAhayanti|


aparam asmadIyalokA yanniShphalA na bhaveyustadarthaM prayojanIyopakArAyA satkarmmANyanuShThAtuM shikShantAM|


ime nirjalAni prasravaNAni prachaNDavAyunA chAlitA meghAshcha teShAM kR^ite nityasthAyI ghoratarAndhakAraH sa nchito .asti|


svakIyalajjApheNodvamakAH prachaNDAH sAmudratara NgAH sadAkAlaM yAvat ghoratimirabhAgIni bhramaNakArINi nakShatrANi cha bhavanti|


kintu bhItAnAm avishvAsinAM ghR^iNyAnAM narahantR^iNAM veshyAgAminAM mohakAnAM devapUjakAnAM sarvveShAm anR^itavAdinA nchAMsho vahnigandhakajvalitahrade bhaviShyati, eSha eva dvitIyo mR^ityuH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्