Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:51 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

51 tadA taM daNDayitvA yatra sthAne rodanaM dantagharShaNa nchAsAte, tatra kapaTibhiH sAkaM taddashAM nirUpayiShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 तदा तं दण्डयित्वा यत्र स्थाने रोदनं दन्तघर्षणञ्चासाते, तत्र कपटिभिः साकं तद्दशां निरूपयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 তদা তং দণ্ডযিৎৱা যত্ৰ স্থানে ৰোদনং দন্তঘৰ্ষণঞ্চাসাতে, তত্ৰ কপটিভিঃ সাকং তদ্দশাং নিৰূপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 তদা তং দণ্ডযিৎৱা যত্র স্থানে রোদনং দন্তঘর্ষণঞ্চাসাতে, তত্র কপটিভিঃ সাকং তদ্দশাং নিরূপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 တဒါ တံ ဒဏ္ဍယိတွာ ယတြ သ္ထာနေ ရောဒနံ ဒန္တဃရ္ၐဏဉ္စာသာတေ, တတြ ကပဋိဘိး သာကံ တဒ္ဒၑာံ နိရူပယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 tadA taM daNPayitvA yatra sthAnE rOdanaM dantagharSaNanjcAsAtE, tatra kapaTibhiH sAkaM taddazAM nirUpayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:51
9 अन्तरसन्दर्भाः  

tadA rAjA nijAnucharAn avadat, etasya karacharaNAn baddhA yatra rodanaM dantairdantagharShaNa ncha bhavati, tatra vahirbhUtatamisre taM nikShipata|


sa dAso yadA nApekShate, ya ncha daNDaM na jAnAti, tatkAlaeva tatprabhurupasthAsyati|


aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAne krandanaM dantagharShaNa ncha vidyete, tasmin bahirbhUtatamasi nikShipata|


kintu yatra sthAne rodanadantagharShaNe bhavatastasmin bahirbhUtatamisre rAjyasya santAnA nikShesyante|


tarhi yadA prabhuM nApekShiShyate yasmin kShaNe so.achetanashcha sthAsyati tasminneva kShaNe tasya prabhurAgatya taM padabhraShTaM kR^itvA vishvAsahInaiH saha tasya aMshaM nirUpayiShyati|


tadA ibrAhImaM ishAkaM yAkUba ncha sarvvabhaviShyadvAdinashcha Ishvarasya rAjyaM prAptAn svAMshcha bahiShkR^itAn dR^iShTvA yUyaM rodanaM dantairdantagharShaNa ncha kariShyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्