Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 bahavo mama nAma gR^ihlanta AgamiShyanti, khrIShTo.ahameveti vAchaM vadanto bahUn bhramayiShyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 बहवो मम नाम गृह्लन्त आगमिष्यन्ति, ख्रीष्टोऽहमेवेति वाचं वदन्तो बहून् भ्रमयिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 বহৱো মম নাম গৃহ্লন্ত আগমিষ্যন্তি, খ্ৰীষ্টোঽহমেৱেতি ৱাচং ৱদন্তো বহূন্ ভ্ৰমযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 বহৱো মম নাম গৃহ্লন্ত আগমিষ্যন্তি, খ্রীষ্টোঽহমেৱেতি ৱাচং ৱদন্তো বহূন্ ভ্রমযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဗဟဝေါ မမ နာမ ဂၖဟ္လန္တ အာဂမိၐျန္တိ, ခြီၐ္ဋော'ဟမေဝေတိ ဝါစံ ဝဒန္တော ဗဟူန် ဘြမယိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 bahavO mama nAma gRhlanta AgamiSyanti, khrISTO'hamEvEti vAcaM vadantO bahUn bhramayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:5
15 अन्तरसन्दर्भाः  

tathA bahavo mR^iShAbhaviShyadvAdina upasthAya bahUn bhramayiShyanti|


yato bhAktakhrIShTA bhAktabhaviShyadvAdinashcha upasthAya yAni mahanti lakShmANi chitrakarmmANi cha prakAshayiShyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiShyante|


ahaM nijapitu rnAmnAgatosmi tathApi mAM na gR^ihlItha kintu kashchid yadi svanAmnA samAgamiShyati tarhi taM grahIShyatha|


tasmAt kathitavAn yUyaM nijaiH pApai rmariShyatha yatohaM sa pumAn iti yadi na vishvasitha tarhi nijaiH pApai rmariShyatha|


tato yIshurakathayad yadA manuShyaputram Urdvva utthApayiShyatha tadAhaM sa pumAn kevalaH svayaM kimapi karmma na karomi kintu tAto yathA shikShayati tadanusAreNa vAkyamidaM vadAmIti cha yUyaM j nAtuM shakShyatha|


he bAlakAH, sheShakAlo.ayaM, aparaM khrIShTAriNopasthAvyamiti yuShmAbhi ryathA shrutaM tathA bahavaH khrIShTAraya upasthitAstasmAdayaM sheShakAlo.astIti vayaM jAnImaH|


yIshurabhiShiktastrAteti yo nA NgIkaroti taM vinA ko .aparo .anR^itavAdI bhavet? sa eva khrIShTAri ryaH pitaraM putra ncha nA NgIkaroti|


kintu yIshuH khrIShTo narAvatAro bhUtvAgata etad yena kenachid AtmanA nA NgIkriyate sa IshvarIyo nahi kintu khrIShTArerAtmA, tena chAgantavyamiti yuShmAbhiH shrutaM, sa chedAnImapi jagati varttate|


tato jagataH sR^iShTikAlAt Cheditasya meShavatsasya jIvanapustake yAvatAM nAmAni likhitAni na vidyante te pR^ithivInivAsinaH sarvve taM pashuM praNaMsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्