Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:36 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

36 aparaM mama tAtaM vinA mAnuShaH svargastho dUto vA kopi taddinaM taddaNDa ncha na j nApayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 अपरं मम तातं विना मानुषः स्वर्गस्थो दूतो वा कोपि तद्दिनं तद्दण्डञ्च न ज्ञापयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অপৰং মম তাতং ৱিনা মানুষঃ স্ৱৰ্গস্থো দূতো ৱা কোপি তদ্দিনং তদ্দণ্ডঞ্চ ন জ্ঞাপযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অপরং মম তাতং ৱিনা মানুষঃ স্ৱর্গস্থো দূতো ৱা কোপি তদ্দিনং তদ্দণ্ডঞ্চ ন জ্ঞাপযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အပရံ မမ တာတံ ဝိနာ မာနုၐး သွရ္ဂသ္ထော ဒူတော ဝါ ကောပိ တဒ္ဒိနံ တဒ္ဒဏ္ဍဉ္စ န ဇ္ဉာပယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 aparaM mama tAtaM vinA mAnuSaH svargasthO dUtO vA kOpi taddinaM taddaNPanjca na jnjApayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:36
10 अन्तरसन्दर्भाः  

yuShmAkaM prabhuH kasmin daNDa AgamiShyati, tad yuShmAbhi rnAvagamyate, tasmAt jAgrataH santastiShThata|


yuShmAbhiravadhIyatAM, yato yuShmAbhi ryatra na budhyate, tatraiva daNDe manujasuta AyAsyati|


ato jAgrataH santastiShThata, manujasutaH kasmin dine kasmin daNDe vAgamiShyati, tad yuShmAbhi rna j nAyate|


apara ncha svargasthadUtagaNo vA putro vA tAtAdanyaH kopi taM divasaM taM daNDaM vA na j nApayati|


tataH sovadat yAn sarvvAn kAlAn samayAMshcha pitA svavashe.asthApayat tAn j nAtR^iM yuShmAkam adhikAro na jAyate|


yato rAtrau yAdR^ik taskarastAdR^ik prabho rdinam upasthAsyatIti yUyaM svayameva samyag jAnItha|


kintu kShapAyAM chaura iva prabho rdinam AgamiShyati tasmin mahAshabdena gaganamaNDalaM lopsyate mUlavastUni cha tApena galiShyante pR^ithivI tanmadhyasthitAni karmmANi cha dhakShyante|


ataH kIdR^ishIM shikShAM labdhavAn shrutavAshchAsi tat smaran tAM pAlaya svamanaH parivarttaya cha| chet prabuddho na bhavestarhyahaM stena iva tava samIpam upasthAsyAmi ki ncha kasmin daNDe upasthAsyAmi tanna j nAsyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्