Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 tasya kleshasya samayo yadi hsvo na kriyeta, tarhi kasyApi prANino rakShaNaM bhavituM na shaknuyAt, kintu manonItamanujAnAM kR^ite sa kAlo hsvIkariShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तस्य क्लेशस्य समयो यदि ह्स्वो न क्रियेत, तर्हि कस्यापि प्राणिनो रक्षणं भवितुं न शक्नुयात्, किन्तु मनोनीतमनुजानां कृते स कालो ह्स्वीकरिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তস্য ক্লেশস্য সমযো যদি হ্স্ৱো ন ক্ৰিযেত, তৰ্হি কস্যাপি প্ৰাণিনো ৰক্ষণং ভৱিতুং ন শক্নুযাৎ, কিন্তু মনোনীতমনুজানাং কৃতে স কালো হ্স্ৱীকৰিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তস্য ক্লেশস্য সমযো যদি হ্স্ৱো ন ক্রিযেত, তর্হি কস্যাপি প্রাণিনো রক্ষণং ভৱিতুং ন শক্নুযাৎ, কিন্তু মনোনীতমনুজানাং কৃতে স কালো হ্স্ৱীকরিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တသျ က္လေၑသျ သမယော ယဒိ ဟ္သွော န ကြိယေတ, တရှိ ကသျာပိ ပြာဏိနော ရက္ၐဏံ ဘဝိတုံ န ၑက္နုယာတ်, ကိန္တု မနောနီတမနုဇာနာံ ကၖတေ သ ကာလော ဟ္သွီကရိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tasya klEzasya samayO yadi hsvO na kriyEta, tarhi kasyApi prANinO rakSaNaM bhavituM na zaknuyAt, kintu manOnItamanujAnAM kRtE sa kAlO hsvIkariSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:22
13 अन्तरसन्दर्भाः  

yato bhAktakhrIShTA bhAktabhaviShyadvAdinashcha upasthAya yAni mahanti lakShmANi chitrakarmmANi cha prakAshayiShyanti, tai ryadi sambhavet tarhi manonItamAnavA api bhrAmiShyante|


tadAnIM sa mahAshabdAyamAnatUryyA vAdakAn nijadUtAn praheShyati, te vyomna ekasImAto.aparasImAM yAvat chaturdishastasya manonItajanAn AnIya melayiShyanti|


apara ncha parameshvaro yadi tasya samayasya saMkShepaM na karoti tarhi kasyApi prANabhR^ito rakShA bhavituM na shakShyati, kintu yAn janAn manonItAn akarot teShAM svamanonItAnAM hetoH sa tadanehasaM saMkShepsyati|


Ishvarasya ye .abhiruchitalokA divAnishaM prArthayante sa bahudinAni vilambyApi teShAM vivAdAn kiM na pariShkariShyati?


tadarthaM ribkAnAmikayA yoShitA janaikasmAd arthAd asmAkam ishAkaH pUrvvapuruShAd garbhe dhR^ite tasyAH santAnayoH prasavAt pUrvvaM ki ncha tayoH shubhAshubhakarmmaNaH karaNAt pUrvvaM


khrIShTena yIshunA yad anantagauravasahitaM paritrANaM jAyate tadabhiruchitai rlokairapi yat labhyeta tadarthamahaM teShAM nimittaM sarvvANyetAni sahe|


panta-gAlAtiyA-kappadakiyA-AshiyA-bithuniyAdesheShu pravAsino ye vikIrNalokAH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्