Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 ato yat sarvvanAshakR^idghR^iNArhaM vastu dAniyelbhaviShyadvadinA proktaM tad yadA puNyasthAne sthApitaM drakShyatha, (yaH paThati, sa budhyatAM)

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अतो यत् सर्व्वनाशकृद्घृणार्हं वस्तु दानियेल्भविष्यद्वदिना प्रोक्तं तद् यदा पुण्यस्थाने स्थापितं द्रक्ष्यथ, (यः पठति, स बुध्यतां)

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অতো যৎ সৰ্ৱ্ৱনাশকৃদ্ঘৃণাৰ্হং ৱস্তু দানিযেল্ভৱিষ্যদ্ৱদিনা প্ৰোক্তং তদ্ যদা পুণ্যস্থানে স্থাপিতং দ্ৰক্ষ্যথ, (যঃ পঠতি, স বুধ্যতাং)

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অতো যৎ সর্ৱ্ৱনাশকৃদ্ঘৃণার্হং ৱস্তু দানিযেল্ভৱিষ্যদ্ৱদিনা প্রোক্তং তদ্ যদা পুণ্যস্থানে স্থাপিতং দ্রক্ষ্যথ, (যঃ পঠতি, স বুধ্যতাং)

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အတော ယတ် သရွွနာၑကၖဒ္ဃၖဏာရှံ ဝသ္တု ဒါနိယေလ္ဘဝိၐျဒွဒိနာ ပြောက္တံ တဒ် ယဒါ ပုဏျသ္ထာနေ သ္ထာပိတံ ဒြက္ၐျထ, (ယး ပဌတိ, သ ဗုဓျတာံ)

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 atO yat sarvvanAzakRdghRNArhaM vastu dAniyElbhaviSyadvadinA prOktaM tad yadA puNyasthAnE sthApitaM drakSyatha, (yaH paThati, sa budhyatAM)

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:15
19 अन्तरसन्दर्भाः  

tadAnIM ye yihUdIyadeshe tiShThanti, te parvvateShu palAyantAM|


dAniyelbhaviShyadvAdinA proktaM sarvvanAshi jugupsita ncha vastu yadA tvayogyasthAne vidyamAnaM drakShatha (yo janaH paThati sa budhyatAM) tadA ye yihUdIyadeshe tiShThanti te mahIdhraM prati palAyantAM;


tvaM svatrANakAle na mano nyadhatthA iti heto ryatkAle tava ripavastvAM chaturdikShu prAchIreNa veShTayitvA rotsyanti


apara ncha yirUshAlampuraM sainyaveShTitaM vilokya tasyochChinnatAyAH samayaH samIpa ityavagamiShyatha|


yadIdR^ishaM karmma karttuM na vArayAmastarhi sarvve lokAstasmin vishvasiShyanti romilokAshchAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam AChetsyanti|


prochchaiH prAvochan, he isrAyellokAH sarvve sAhAyyaM kuruta| yo manuja eteShAM lokAnAM mUsAvyavasthAyA etasya sthAnasyApi viparItaM sarvvatra sarvvAn shikShayati sa eShaH; visheShataH sa bhinnadeshIyalokAn mandiram AnIya pavitrasthAnametad apavitramakarot|


tadanantaraM katipayajaneShu mithyAsAkShiShu samAnIteShu te.akathayan eSha jana etatpuNyasthAnavyavasthayo rnindAtaH kadApi na nivarttate|


ato vayaM yad bhramasrotasA nApanIyAmahe tadarthamasmAbhi ryadyad ashrAvi tasmin manAMsi nidhAtavyAni|


etasya bhaviShyadvaktR^igranthasya vAkyAnAM pAThakaH shrotArashcha tanmadhye likhitAj nAgrAhiNashcha dhanyA yataH sa kAlaH sannikaTaH|


yasya shrotraM vidyate sa samitIH pratyuchyamAnam AtmanaH kathAM shR^iNotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्