Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 haTThe namaskAraM gururiti sambodhana nchaitAni sarvvANi vA nChanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 हट्ठे नमस्कारं गुरुरिति सम्बोधनञ्चैतानि सर्व्वाणि वाञ्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হট্ঠে নমস্কাৰং গুৰুৰিতি সম্বোধনঞ্চৈতানি সৰ্ৱ্ৱাণি ৱাঞ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হট্ঠে নমস্কারং গুরুরিতি সম্বোধনঞ্চৈতানি সর্ৱ্ৱাণি ৱাঞ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟဋ္ဌေ နမသ္ကာရံ ဂုရုရိတိ သမ္ဗောဓနဉ္စဲတာနိ သရွွာဏိ ဝါဉ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 haTThE namaskAraM gururiti sambOdhananjcaitAni sarvvANi vAnjchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:7
19 अन्तरसन्दर्भाः  

ete vidyamAnajanAH kai rmayopamIyante? ye bAlakA haTTa upavishya svaM svaM bandhumAhUya vadanti,


kintu yUyaM gurava iti sambodhanIyA mA bhavata, yato yuShmAkam ekaH khrIShTaeva guru


tadA yihUdAnAmA yo janastaM parakareShu samarpayiShyati, sa uktavAn, he guro, sa kimahaM? tataH sa pratyuktavAn, tvayA satyaM gaditam|


tadA sa sapadi yIshumupAgatya he guro, praNamAmItyuktvA taM chuchumbe|


tato yIshustamavadat tvayA kiM prArthyate? tubhyamahaM kiM kariShyAmI? tadA sondhastamuvAcha, he guro madIyA dR^iShTirbhavet|


tataH pitaraH pUrvvavAkyaM smaran yIshuM babhAShaM, he guro pashyatu ya uDumbaraviTapI bhavatA shaptaH sa shuShko babhUva|


tadAnIM sa tAnupadishya kathitavAn ye narA dIrghaparidheyAni haTTe vipanau cha


ato hetoH sa Agatyaiva yoshoH savidhaM gatvA he guro he guro, ityuktvA taM chuchumba|


tadA pitaro yIshumavAdIt he guro.asmAkamatra sthitiruttamA, tataeva vayaM tvatkR^ite ekAM mUsAkR^ite ekAm eliyakR^ite chaikAM, etAstisraH kuTI rnirmmAma|


hA hA phirUshino yUyaM bhajanagehe prochchAsane ApaNeShu cha namaskAreShu prIyadhve|


tato yIshuH parAvR^itya tau pashchAd AgachChantau dR^iShTvA pR^iShTavAn yuvAM kiM gaveshayathaH? tAvapR^ichChatAM he rabbi arthAt he guro bhavAn kutra tiShThati?


nithanel achakathat, he guro bhavAn nitAntam Ishvarasya putrosi, bhavAn isrAyelvaMshasya rAjA|


tataste pratyavadan, he guro svalpadinAni gatAni yihUdIyAstvAM pAShANai rhantum udyatAstathApi kiM punastatra yAsyasi?


tadA yIshustAm avadat he mariyam| tataH sA parAvR^itya pratyavadat he rabbUnI arthAt he guro|


yIshaurabhyarNam Avrajya vyAhArShIt, he guro bhavAn IshvarAd Agat eka upadeShTA, etad asmAbhirj nAyate; yato bhavatA yAnyAshcharyyakarmmANi kriyante parameshvarasya sAhAyyaM vinA kenApi tattatkarmmANi karttuM na shakyante|


he guro yarddananadyAH pAre bhavatA sArddhaM ya AsIt yasmiMshcha bhavAn sAkShyaM pradadAt pashyatu sopi majjayati sarvve tasya samIpaM yAnti cha|


etarhi shiShyAH sAdhayitvA taM vyAhArShuH he guro bhavAn ki nchid bhUktAM|


tataste saritpateH pAre taM sAkShAt prApya prAvochan he guro bhavAn atra sthAne kadAgamat?


tataH shiShyAstam apR^ichChan he guro naroyaM svapApena vA svapitrAH pApenAndho.ajAyata?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्