Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 kevalaM lokadarshanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastreShu cha dIrghagranthIn dhArayanti;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কেৱলং লোকদৰ্শনায সৰ্ৱ্ৱকৰ্ম্মাণি কুৰ্ৱ্ৱন্তি; ফলতঃ পট্টবন্ধান্ প্ৰসাৰ্য্য ধাৰযন্তি, স্ৱৱস্ত্ৰেষু চ দীৰ্ঘগ্ৰন্থীন্ ধাৰযন্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কেৱলং লোকদর্শনায সর্ৱ্ৱকর্ম্মাণি কুর্ৱ্ৱন্তি; ফলতঃ পট্টবন্ধান্ প্রসার্য্য ধারযন্তি, স্ৱৱস্ত্রেষু চ দীর্ঘগ্রন্থীন্ ধারযন্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကေဝလံ လောကဒရ္ၑနာယ သရွွကရ္မ္မာဏိ ကုရွွန္တိ; ဖလတး ပဋ္ဋဗန္ဓာန် ပြသာရျျ ဓာရယန္တိ, သွဝသ္တြေၐု စ ဒီရ္ဃဂြန္ထီန် ဓာရယန္တိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kEvalaM lOkadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastrESu ca dIrghagranthIn dhArayanti;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:5
20 अन्तरसन्दर्भाः  

ityanantare dvAdashavatsarAn yAvat pradarAmayena shIrNaikA nArI tasya pashchAd Agatya tasya vasanasya granthiM pasparsha;


tataH sa uvAcha, yUyaM manuShyANAM nikaTe svAn nirdoShAn darshayatha kintu yuShmAkam antaHkaraNAnIshvaro jAnAti, yat manuShyANAm ati prashaMsyaM tad Ishvarasya ghR^iNyaM|


vidhavAnAM sarvvasvaM grasitvA Chalena dIrghakAlaM prArthayante cha teShu sAvadhAnA bhavata, teShAmugradaNDo bhaviShyati|


yata Ishvarasya prashaMsAto mAnavAnAM prashaMsAyAM te.apriyanta|


yUyam IshvarAt satkAraM na chiShTatvA kevalaM parasparaM satkAram ched Adadhvve tarhi kathaM vishvasituM shaknutha?


yo janaH svataH kathayati sa svIyaM gauravam Ihate kintu yaH prerayitu rgauravam Ihate sa satyavAdI tasmin kopyadharmmo nAsti|


kechid dveShAd virodhAchchApare kechichcha sadbhAvAt khrIShTaM ghoShayanti;


virodhAd darpAd vA kimapi mA kuruta kintu namratayA svebhyo.aparAn vishiShTAn manyadhvaM|


yashcha jano vipakShatAM kurvvan sarvvasmAd devAt pUjanIyavastushchonnaMsyate svam Ishvaramiva darshayan Ishvaravad Ishvarasya mandira upavekShyati cha tena vinAshapAtreNa pApapuruSheNodetavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्