Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:35 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

35 tena satpuruShasya hAbilo raktapAtamArabhya berikhiyaH putraM yaM sikhariyaM yUyaM mandirayaj navedyo rmadhye hatavantaH, tadIyashoNitapAtaM yAvad asmin deshe yAvatAM sAdhupuruShANAM shoNitapAto .abhavat tat sarvveShAmAgasAM daNDA yuShmAsu varttiShyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 तेन सत्पुरुषस्य हाबिलो रक्तपातमारभ्य बेरिखियः पुत्रं यं सिखरियं यूयं मन्दिरयज्ञवेद्यो र्मध्ये हतवन्तः, तदीयशोणितपातं यावद् अस्मिन् देशे यावतां साधुपुरुषाणां शोणितपातो ऽभवत् तत् सर्व्वेषामागसां दण्डा युष्मासु वर्त्तिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তেন সৎপুৰুষস্য হাবিলো ৰক্তপাতমাৰভ্য বেৰিখিযঃ পুত্ৰং যং সিখৰিযং যূযং মন্দিৰযজ্ঞৱেদ্যো ৰ্মধ্যে হতৱন্তঃ, তদীযশোণিতপাতং যাৱদ্ অস্মিন্ দেশে যাৱতাং সাধুপুৰুষাণাং শোণিতপাতো ঽভৱৎ তৎ সৰ্ৱ্ৱেষামাগসাং দণ্ডা যুষ্মাসু ৱৰ্ত্তিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তেন সৎপুরুষস্য হাবিলো রক্তপাতমারভ্য বেরিখিযঃ পুত্রং যং সিখরিযং যূযং মন্দিরযজ্ঞৱেদ্যো র্মধ্যে হতৱন্তঃ, তদীযশোণিতপাতং যাৱদ্ অস্মিন্ দেশে যাৱতাং সাধুপুরুষাণাং শোণিতপাতো ঽভৱৎ তৎ সর্ৱ্ৱেষামাগসাং দণ্ডা যুষ্মাসু ৱর্ত্তিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တေန သတ္ပုရုၐသျ ဟာဗိလော ရက္တပါတမာရဘျ ဗေရိခိယး ပုတြံ ယံ သိခရိယံ ယူယံ မန္ဒိရယဇ္ဉဝေဒျော ရ္မဓျေ ဟတဝန္တး, တဒီယၑောဏိတပါတံ ယာဝဒ် အသ္မိန် ဒေၑေ ယာဝတာံ သာဓုပုရုၐာဏာံ ၑောဏိတပါတော 'ဘဝတ် တတ် သရွွေၐာမာဂသာံ ဒဏ္ဍာ ယုၐ္မာသု ဝရ္တ္တိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tEna satpuruSasya hAbilO raktapAtamArabhya bErikhiyaH putraM yaM sikhariyaM yUyaM mandirayajnjavEdyO rmadhyE hatavantaH, tadIyazONitapAtaM yAvad asmin dEzE yAvatAM sAdhupuruSANAM zONitapAtO 'bhavat tat sarvvESAmAgasAM daNPA yuSmAsu varttiSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:35
22 अन्तरसन्दर्भाः  

jagataH sR^iShTimArabhya pR^ithivyAM bhaviShyadvAdinAM yatiraktapAtA jAtAstatInAm aparAdhadaNDA eShAM varttamAnalokAnAM bhaviShyanti, yuShmAnahaM nishchitaM vadAmi sarvve daNDA vaMshasyAsya bhaviShyanti|


anena nAmnA samupadeShTuM vayaM kiM dR^iDhaM na nyaShedhAma? tathApi pashyata yUyaM sveShAM tenopadeshene yirUshAlamaM paripUrNaM kR^itvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnetuM cheShTadhve|


vishvAsena hAbil Ishvaramuddishya kAbilaH shreShThaM balidAnaM kR^itavAn tasmAchcheshvareNa tasya dAnAnyadhi pramANe datte sa dhArmmika ityasya pramANaM labdhavAn tena vishvAsena cha sa mR^itaH san adyApi bhAShate|


nUtananiyamasya madhyastho yIshuH, aparaM hAbilo raktAt shreyaH prachArakaM prokShaNasya rakta nchaiteShAM sannidhau yUyam AgatAH|


bhAvivAdipavitrANAM yAvantashcha hatA bhuvi| sarvveShAM shoNitaM teShAM prAptaM sarvvaM tavAntare||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्