Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 vata andhapathadarshakAH sarvve, yUyaM vadatha, mandirasya shapathakaraNAt kimapi na deyaM; kintu mandirasthasuvarNasya shapathakaraNAd deyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 वत अन्धपथदर्शकाः सर्व्वे, यूयं वदथ, मन्दिरस्य शपथकरणात् किमपि न देयं; किन्तु मन्दिरस्थसुवर्णस्य शपथकरणाद् देयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৱত অন্ধপথদৰ্শকাঃ সৰ্ৱ্ৱে, যূযং ৱদথ, মন্দিৰস্য শপথকৰণাৎ কিমপি ন দেযং; কিন্তু মন্দিৰস্থসুৱৰ্ণস্য শপথকৰণাদ্ দেযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৱত অন্ধপথদর্শকাঃ সর্ৱ্ৱে, যূযং ৱদথ, মন্দিরস্য শপথকরণাৎ কিমপি ন দেযং; কিন্তু মন্দিরস্থসুৱর্ণস্য শপথকরণাদ্ দেযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဝတ အန္ဓပထဒရ္ၑကား သရွွေ, ယူယံ ဝဒထ, မန္ဒိရသျ ၑပထကရဏာတ် ကိမပိ န ဒေယံ; ကိန္တု မန္ဒိရသ္ထသုဝရ္ဏသျ ၑပထကရဏာဒ် ဒေယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 vata andhapathadarzakAH sarvvE, yUyaM vadatha, mandirasya zapathakaraNAt kimapi na dEyaM; kintu mandirasthasuvarNasya zapathakaraNAd dEyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:16
14 अन्तरसन्दर्भाः  

te tiShThantu, te andhamanujAnAm andhamArgadarshakA eva; yadyandho.andhaM panthAnaM darshayati, tarhyubhau gartte patataH|


hanta kapaTina upAdhyAyAH phirUshinashcha, yUyaM manujAnAM samakShaM svargadvAraM rundha, yUyaM svayaM tena na pravishatha, pravivikShUnapi vArayatha| vata kapaTina upAdhyAyAH phirUshinashcha yUyaM ChalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuShmAkaM ghorataradaNDo bhaviShyati|


he mUDhA he andhAH suvarNaM tatsuvarNapAvakamandiram etayorubhayo rmadhye kiM shreyaH?


he mUDhA he andhAH, naivedyaM tannaivedyapAvakavediretayorubhayo rmadhye kiM shreyaH?


he andhapathadarshakA yUyaM mashakAn apasArayatha, kintu mahA NgAn grasatha|


he andhAH phirUshilokA Adau pAnapAtrANAM bhojanapAtrANA nchAbhyantaraM pariShkuruta, tena teShAM bahirapi pariShkAriShyate|


aparaM yaH kashchit Chinnatvag bhavati sa kR^itsnavyavasthAyAH pAlanam IshvarAya dhArayatIti pramANaM dadAmi|


he bhrAtaraH visheShata idaM vadAmi svargasya vA pR^ithivyA vAnyavastuno nAma gR^ihItvA yuShmAbhiH ko.api shapatho na kriyatAM, kintu yathA daNDyA na bhavata tadarthaM yuShmAkaM tathaiva tannahi chetivAkyaM yatheShTaM bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्