Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 tasmAd yUyaM rAjamArgaM gatvA yAvato manujAn pashyata, tAvataeva vivAhIyabhojyAya nimantrayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तस्माद् यूयं राजमार्गं गत्वा यावतो मनुजान् पश्यत, तावतएव विवाहीयभोज्याय निमन्त्रयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তস্মাদ্ যূযং ৰাজমাৰ্গং গৎৱা যাৱতো মনুজান্ পশ্যত, তাৱতএৱ ৱিৱাহীযভোজ্যায নিমন্ত্ৰযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তস্মাদ্ যূযং রাজমার্গং গৎৱা যাৱতো মনুজান্ পশ্যত, তাৱতএৱ ৱিৱাহীযভোজ্যায নিমন্ত্রযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တသ္မာဒ် ယူယံ ရာဇမာရ္ဂံ ဂတွာ ယာဝတော မနုဇာန် ပၑျတ, တာဝတဧဝ ဝိဝါဟီယဘောဇျာယ နိမန္တြယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tasmAd yUyaM rAjamArgaM gatvA yAvatO manujAn pazyata, tAvataEva vivAhIyabhOjyAya nimantrayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:9
16 अन्तरसन्दर्भाः  

te pratyavadan, asmAn na kopi karmamaNi niyuMkte| tadAnIM sa kathitavAn, yUyamapi mama drAkShAkShetraM yAta, tena yogyAM bhR^itiM lapsyatha|


tadA te dAseyA rAjamArgaM gatvA bhadrAn abhadrAn vA yAvato janAn dadR^ishuH, tAvataeva saMgR^ihyAnayan; tato.abhyAgatamanujai rvivAhagR^iham apUryyata|


tataH sa nijadAseyAn babhAShe, vivAhIyaM bhojyamAsAditamAste, kintu nimantritA janA ayogyAH|


tannAmnA yirUshAlamamArabhya sarvvadeshe manaHparAvarttanasya pApamochanasya cha susaMvAdaH prachArayitavyaH,


prabhurasmAn ittham AdiShTavAn yathA, yAvachcha jagataH sImAM lokAnAM trANakAraNAt| mayAnyadeshamadhye tvaM sthApito bhUH pradIpavat||


sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo.ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,


AtmA kanyA cha kathayataH, tvayAgamyatAM| shrotApi vadatu, AgamyatAmiti| yashcha tR^iShArttaH sa AgachChatu yashchechChati sa vinA mUlyaM jIvanadAyi jalaM gR^ihlAtu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्