Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 aparaM mR^itAnAmutthAnamadhi yuShmAn pratIyamIshvaroktiH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अपरं मृतानामुत्थानमधि युष्मान् प्रतीयमीश्वरोक्तिः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অপৰং মৃতানামুত্থানমধি যুষ্মান্ প্ৰতীযমীশ্ৱৰোক্তিঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অপরং মৃতানামুত্থানমধি যুষ্মান্ প্রতীযমীশ্ৱরোক্তিঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အပရံ မၖတာနာမုတ္ထာနမဓိ ယုၐ္မာန် ပြတီယမီၑွရောက္တိး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 aparaM mRtAnAmutthAnamadhi yuSmAn pratIyamIzvarOktiH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:31
7 अन्तरसन्दर्भाः  

sa tAn pratyAvadata, dAyUd tatsa Nginashcha bubhukShitAH santo yat karmmAkurvvan tat kiM yuShmAbhi rnApAThi?


kintu dayAyAM me yathA prIti rna tathA yaj nakarmmaNi| etadvachanasyArthaM yadi yuyam aj nAsiShTa tarhi nirdoShAn doShiNo nAkArShTa|


taM paprachChushcha, ime yad vadanti, tat kiM tvaM shR^iNoShi? tato yIshustAn avochat, satyam; stanyapAyishishUnA ncha bAlakAnA ncha vaktrataH| svakIyaM mahimAnaM tvaM saMprakAshayasi svayaM| etadvAkyaM yUyaM kiM nApaThata?


tadA yIshunA te gaditAH, grahaNaM na kR^itaM yasya pAShANasya nichAyakaiH| pradhAnaprastaraH koNe saeva saMbhaviShyati| etat pareshituH karmmAsmadR^iShTAvadbhutaM bhavet| dharmmagranthe likhitametadvachanaM yuShmAbhiH kiM nApAThi?


utthAnaprAptA lokA na vivahanti, na cha vAchA dIyante, kintvIshvarasya svargasthadUtAnAM sadR^ishA bhavanti|


"ahamibrAhIma Ishvara ishAka Ishvaro yAkUba Ishvara" iti kiM yuShmAbhi rnApAThi? kintvIshvaro jIvatAm Ishvara:, sa mR^itAnAmIshvaro nahi|


ato yUyaM yAtvA vachanasyAsyArthaM shikShadhvam, dayAyAM me yathA prIti rna tathA yaj nakarmmaNi|yato.ahaM dhArmmikAn AhvAtuM nAgato.asmi kintu manaH parivarttayituM pApina AhvAtum Agato.asmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्