Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 tataH sa uktavAna, kaisarasya yat tat kaisarAya datta, Ishvarasya yat tad IshvarAya datta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 ततः स उक्तवान, कैसरस्य यत् तत् कैसराय दत्त, ईश्वरस्य यत् तद् ईश्वराय दत्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ততঃ স উক্তৱান, কৈসৰস্য যৎ তৎ কৈসৰায দত্ত, ঈশ্ৱৰস্য যৎ তদ্ ঈশ্ৱৰায দত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ততঃ স উক্তৱান, কৈসরস্য যৎ তৎ কৈসরায দত্ত, ঈশ্ৱরস্য যৎ তদ্ ঈশ্ৱরায দত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တတး သ ဥက္တဝါန, ကဲသရသျ ယတ် တတ် ကဲသရာယ ဒတ္တ, ဤၑွရသျ ယတ် တဒ် ဤၑွရာယ ဒတ္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tataH sa uktavAna, kaisarasya yat tat kaisarAya datta, Izvarasya yat tad IzvarAya datta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:21
17 अन्तरसन्दर्भाः  

sa tAn paprachCha, atra kasyeyaM mUrtti rnAma chAste? te jagaduH, kaisarabhUpasya|


tato yIshuruvAcha, tvaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvachittaishcha sAkaM prabhau parameshvare prIyasva,


tadAnIM yIshustamavochat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH parameshvaraH praNamyaH kevalaH sa sevyashcha|"


tadA yIshuravadat tarhi kaisarasya dravyANi kaisarAya datta, Ishvarasya dravyANi tu IshvarAya datta; tataste vismayaM menire|


tadA sa uvAcha, tarhi kaisarasya dravyaM kaisarAya datta; Ishvarasya tu dravyamIshvarAya datta|


svamabhiShiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niShedhantaM rAjyaviparyyayaM kurttuM pravarttamAnam ena prAptA vayaM|


tataH pitarayohanau pratyavadatAm IshvarasyAj nAgrahaNaM vA yuShmAkam Aj nAgrahaNam etayo rmadhye Ishvarasya gochare kiM vihitaM? yUyaM tasya vivechanAM kuruta|


tataH pitaronyapreritAshcha pratyavadan mAnuShasyAj nAgrahaNAd IshvarasyAj nAgrahaNam asmAkamuchitam|


asmAt karagrAhiNe karaM datta, tathA shulkagrAhiNe shulkaM datta, aparaM yasmAd bhetavyaM tasmAd bibhIta, yashcha samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्