Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 tatkaradAnasya mudrAM mAM darshayata| tadAnIM taistasya samIpaM mudrAchaturthabhAga AnIte

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तत्करदानस्य मुद्रां मां दर्शयत। तदानीं तैस्तस्य समीपं मुद्राचतुर्थभाग आनीते

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তৎকৰদানস্য মুদ্ৰাং মাং দৰ্শযত| তদানীং তৈস্তস্য সমীপং মুদ্ৰাচতুৰ্থভাগ আনীতে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তৎকরদানস্য মুদ্রাং মাং দর্শযত| তদানীং তৈস্তস্য সমীপং মুদ্রাচতুর্থভাগ আনীতে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတ္ကရဒါနသျ မုဒြာံ မာံ ဒရ္ၑယတ၊ တဒါနီံ တဲသ္တသျ သမီပံ မုဒြာစတုရ္ထဘာဂ အာနီတေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tatkaradAnasya mudrAM mAM darzayata| tadAnIM taistasya samIpaM mudrAcaturthabhAga AnItE

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:19
7 अन्तरसन्दर्भाः  

tatastasmin gR^ihamadhyamAgate tasya kathAkathanAt pUrvvameva yIshuruvAcha, he shimon, medinyA rAjAnaH svasvApatyebhyaH kiM videshibhyaH kebhyaH karaM gR^ihlanti? atra tvaM kiM budhyase? tataH pitara uktavAn, videshibhyaH|


kintu tasmin dAse bahi ryAte, tasya shataM mudrAchaturthAMshAn yo dhArayati, taM sahadAsaM dR^iShdvA tasya kaNThaM niShpIDya gaditavAn, mama yat prApyaM tat parishodhaya|


pashchAt taiH sAkaM dinaikabhR^itiM mudrAchaturthAMshaM nirUpya tAn drAkShAkShetraM prerayAmAsa|


tato yIshusteShAM khalatAM vij nAya kathitavAn, re kapaTinaH yuyaM kuto mAM parikShadhve?


sa tAn paprachCha, atra kasyeyaM mUrtti rnAma chAste? te jagaduH, kaisarabhUpasya|


tadA tairekasmin mudrApAde samAnIte sa tAn paprachCha, atra likhitaM nAma mUrtti rvA kasya? te pratyUchuH, kaisarasya|


anantaraM prANichatuShTayasya madhyAd vAgiyaM shrutA godhUmAnAmekaH seTako mudrApAdaikamUlyaH, yavAnA ncha seTakatrayaM mudrApAdaikamUlyaM tailadrAkShArasAshcha tvayA mA hiMsitavyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्